________________ प्रथमः सर्गः और क्रोधसे लाल नत्रोंवाले कोयलने कुहू ( स्वाभाविक वा अमवास्यावाचक ) शब्दसे चन्द्रकी वैरिणी अमावास्याको वारंवार बुलाया // 10 // टिप्पणो-वियोगभाजः = वियोगं भजतीति वियोगभाक्, तस्य ( वियोग + भज+ण्विः+ ङस्) / साक्षात् "साक्षात्प्रत्यक्ष तुल्ययोः" इत्यमरः / अमृतांऽशुम्अमृतम् इव अंशुः यस्य सः, तम् ( बहु०.)। पश्यता = पश्यतीति पश्यन्, तेन, दृश् + (पश्य)+ लट् ( शतृ )+टा। रोषाऽरुणचक्षुषा = अरुणे चक्षुषी यस्य सः (बहु० ) / रोषात् ( इव ) अरुणचक्षुः, तेन (10 त०), कुहूरुता-कुहूश्चाऽसौ रुत कुहरुत् तया ( क० धा० ) / "कुहः स्याकोकिलाऽऽलापनष्टेन्दुकलयोरपि / " इति विश्वः / चन्द्रवैरिणी = चन्द्रस्य वैरिणी ( प० त० ) / आहूयत = आङ् + ह+लङ्+त ( कर्ममें ) / इस पद्यमें रूपक और "आहूयत" यहांपर उत्प्रेक्षा वाचक इव आदि शब्दों के न होनेसे प्रतीयमानोत्प्रेक्षा है, अतः दो अलङ्गारोंका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / / 100 // अशोकमर्यान्वितनामताशयागताशरण्यं गृहशोचिनोऽध्वगान् / . अमन्यताऽवन्तमिवेष पल्लवः प्रतीष्टकामज्वलवस्त्र जालकम् // 11 // अन्वयः--एष पल्लवैः प्रतोष्टकामज्वलदस्त्रजालकम् अशोकम् अर्थाऽन्वित. नामताशया शरण्यं गतान् गृहशोचिनः अध्वगान् अवन्तम् इव अमन्यत // 11 // व्याख्या-एषः- नलः, पल्लव:- किसलयः, प्रतीष्टकामज्वलदस्त्रजालकं = गृहीतमदनदीप्यमानायुधक्षारकम्, अशोकम् = अशोकवृक्षं वञ्जुलाऽपरनामधेयम्, अर्याऽन्वितनामताऽऽशया = अन्वर्थाभिधानताऽभिलाषण, अयमशोकः, अतएव शोकरहितोऽस्ति अतः अस्मानपि शोकरहितं करिष्यतीत्याशयेति भावः / शरण्यम् = शरण साधू, तम् अशोकमित्यर्थः / गतान् = प्राप्तान्, गृहशोचिनःगृहम् ( पत्नीम् ) उद्दिश्य शोकं कुर्वतः, अध्वगान् = पान्थान्, अवन्तम् इव = रक्षन्तम् इव, शरणागतानां रक्षणे महाफलमरक्षणे च महादोषं भावयित्वेति शेषः / अमन्यत = ज्ञातवान् // 101 // .. अनुवाद:-नलने पल्लवोंसे कामदेवके जलते हुए अस्त्रोंकी नयी कलियोंको लेनेवाले अशोक वृक्षको उसके नामकी अन्वर्थता ( यह अशोक = शोकरहित है, अतः हम लोगोंको भी शोकरहित करेगा) ऐसी आशासे रक्षा करनेमें निपुण विचार कर गये हुए, पत्नीका शोक करनेवाले पथिकोंकी मानों रक्षा कर रहा है ऐसा समझा // 101 //