________________ प्रथमः सर्गः 101 पता यदुत्सङ्गतले विशालता माः शिरोभिः फलगौरवेण ताम्। कपं न पात्रीमतिमात्रनामितः स बन्दमानानभिनन्दति स्म तान् // 98 // अन्वया-द्रमाः यत्सङ्गतले विशालतां गताः, तां धात्रों फलगौरवेण अतिमात्रनामित: शिरोभिः वन्दमानान् तान् स कयं न अभिनन्दति स्म? // 98 // व्याल्या-द्रुमाः = वृक्षाः, यदुत्सङ्गरले = यदुपरिदेशे, यदङ्कतले च, विशालतां = विवृद्धि, गताः = प्राप्ताः तां धात्री, भुवं च, फलगौरवेण=फलभारेण, धर्माऽतिशयेन च हेतुना, अतिमात्रनामितः = अतिशयप्रह्वीकृतः, शिरोभिः अप्रभागः, उत्तमाङ्गश्च, वन्दमानान् = स्पृशतः, अभिवादयमानांश्च, तान् दुमान्, सः = बलः, कथं = केन प्रकारेण न अभिनन्दति स्म = अस्तोषीत, अभिनन्द एवेति भावः / द्रुमाणां क्षेत्राऽनुरूपफलसम्पत्तिमपत्यानां मातृभक्तिं च को नाम नाऽभिनन्दतीति भावः // 98 // अनुवादा-पेड़ जिन ( धरती ) के गोदमें विशाल हो गये उन ( माता) को फलोंके भारसे अत्यन्त झुके हुए शिरों ( अग्र भागों) से अभिवादन करते हुए उन ( पेड़ों) को नल कैसे अभिनन्दन नहीं करते थे? // 68 // टिप्पणी-यदुत्सङ्गतले = उत्सङ्गस्य तलम् (10 त०), यस्या उत्सङ्गतलं तस्मिन् (प० त०)। विशालतां विशालस्य भावो विशालता ताम्. विशाल+ तल+टाप् + अम् / धात्री-धयन्ति याम् इति धात्री, ताम्, 'धेट पाने" धातुसे "धः कर्मणि ष्ट्रन्" इस सूत्रसे ष्ट्रन् प्रत्यय और स्त्रीत्वविवक्षामें षित होनेसे "षिद्गोरादिभ्यश्च" इस सूत्रसे ङीप् / "धात्री जनन्यामलकीवसुमत्युपमातृषु / " इत्यमरः / इसका यहाँपर "उपमाता" ऐसा अर्थ भी ध्वनित होता है। फलगौरवेण = फलानां गौरवं, तेन (प० त०)। अतिमात्रनामितः = अतिमात्र नामितानि, तैः ( सुप्सुपा० ) / वन्दमानान् = वन्दन्त इति वन्दमानाः, तान, वदि+ लट् ( शानच )+शस् / अभिनन्दति = अभि+नदि+ लट् + तिप् / इस पद्यमें कार्यसे और विशेषणसाम्यसे भी प्रस्तुत द्रुमों में अप्रस्तुत पुष्पोंके व्यवहारकी प्रतीति होनेसे समासोक्ति अलङ्कार है // 98 // नपाय तस्मै हिमितं वनानिली सुधीकृतं पुष्परसैरहमहः / विनिमितं केतकरेणुभिा सितं वियोगिनेषत्त न कौमुदीमुवः // 19 // अन्वया-वनाऽनिलः हिमितं, पुष्परसः सुधीकृतं, केतकरेणुभिः सितं विनिमितम् अहमहः ( एव ) कौमुदी वियोगिने तस्मै नृपाय मुद: न अधत्त // 99 // / व्याख्या- वनाऽनिल:- उद्यानवातः, हिमितं-हिम ( शीतलं ) कृतम्