________________ 100 नषधीयचरितं महाकाव्यम् - पुरो हाक्षिप्ततुषारपाण्डरच्छवावृतेवावधि नविनमा। मिलन्निमोल विवषविलोकिता नभस्वतस्तं कुसुमे केलया // 17 // अन्वयः-पुरो हठाक्षिप्ततुषारपाण्डरच्छदावृतेः नमस्वतः वीरुधि नदविभ्रमाः कुसुमेषु केलयः विलोकिताः ( सत्यः ) तं मिलनिमीलं विदधुः // 97 // व्याख्या-पुरः = अग्रे, हठाक्षिप्ततुषारपाण्डरच्छदाऽऽवृतेः= बलाकृष्टहिमशुक्लपत्राऽऽवरणस्य, नभस्वतः वायोः, वीरुधि- लतायां, नद्ध विभ्रमाः = अनुबद्धभ्रमणाः, कुसुमेषु = पुष्पेषु, केलयः = कम्पनादिक्रीडाः, कुसुमेषु केलयःकामक्रीडाश्च, विलोकिताः= दृष्टाः सत्यः, तं-नलं, मिलनिमीलं निमीलितनेत्रं, विदधुः = चक्रुः / वायोलतायां कम्पनव्यापारस्य कामोद्दीपकत्वात् अथवा वायोलतायां कम्पनं समागमक्रियां ज्ञाल्वा नलो निमीलितनयनो बभूवेति भावः // 97 // मनुवाद--सामने बलसे बरफसे सफेद पत्ररूप वस्त्रको खींचनेवाले वायुकी सतामें सम्बद्ध भ्रमण वा विलाससे युक्त फूलोंमें कम्पन आदि क्रीडा वा कामक्रीड़ाओंको देखकर नलने आँखोंको मूद लिया // 97 // टिप्पणी-हठाऽक्षिप्ततुषारपाण्डरच्छदावृतेः = हठेन बाक्षिप्ता (तृ० त०)। तुषारेण पाण्डराः (तृ० त०), "हरिणः पाण्डुरः पाण्डुः" इत्यमरः / तुषारपाण्ड राश्च ते छदाः (क. धा०)। “पत्त्रं पलाश छदनं दलं पणं छदः पुमान् / " इत्यमरः। तुषारपाण्ड रजवदानाम् आवृतिः (10 त.)। हठाक्षिप्ता तुषारपाण्डरच्छदावृतिः येन, तस्य (बहु० ) / वीरुधि = वीरुत् शब्दका "लता प्रताविनी वीरुत्" इस उक्तिके अनुसार फैली हुई लता ऐसा अर्थ न कर सामान्य लता ऐसा अर्थ करना चाहिए। नदविभ्रमाः = नद्धा विभ्रमाः ( भ्रमणानि विलासा वा ) यासां ताः ( बहु० ) / कुसुमेषु यहांपर विषयमें सप्तमी। अथवा कुसुमेषुकेलयः = कुसुमानि इषवः ( बाणा: ) यस्य सः कुसुमेषुः ( बहु० ), "शम्बरारिमनसिजः कुसुमेषुरनन्यजः / " इत्यमरः। कुसुमेषोः केलयः (प० त० ) / मिलनि मीलं = मिलन् निमीलः यस्य, तम् ( बहु 0 ) / विदधुः= वि+था+लिट +झि ( उस् ) / इस पद्यमें कार्य और श्लिष्टविशेषणसाम्यसे प्रस्तुत नभस्वान्में अप्रस्तुत नायकके व्यवहारका समारोप होनेसे समासोक्ति अलंकार है / लतामें वायुके पत्त्ररूप वस्त्रके हटानेसे समागमरूप व्यवहारकी प्रतीति होनेसे “नेक्षेताऽकं न नग्नां स्त्री न च संसृष्टमथुनाम, ( याज्ञवल्क्य० 1-135) इस वचनके अनुसार नलने मांखोंको मूद लिया यह तात्पर्य है // 97 //