________________ प्रथमः सर्गः स्तबकं = "याद् गुच्छकस्तु स्तबकः" इत्यमरः / भिया = "भीतिभॊः साध्वसं भयम्" इत्यमरः / स्मरेषुधीकृत्य = स्मरस्य इषुधिः ( ष० त० ) / तूणोपासङ्गतूणीरनिषङ्गा इषुधिद्वयोः / तूण्याम्" इत्यमरः / अस्मरेषुधिः यथा स्मरेषुधिः -सम्पद्यते तथा कृत्वा, स्मरेषुधि+च्चि++क्त्वा (ल्यप्)। प्रकम्पित:-प्र+ कपि+ क्तः ( कर्तामें ) / इस पद्यमें पाटलके स्तबकमें नलको कामदेव तूणीर (तरकश ) का भ्रम होनेसे भ्रान्तिमान् अलङ्कार है जैसे कि "सम्यादतस्मितबुद्धिर्भ्रान्तिमान् प्रतिभोत्थितः / " सा० द० 10-36 // मुनिद्रुमः कोरकित: शितिद्युतिवनेऽमुनाऽमन्यत सिंहिकासुतः / तमित्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैषवं वमन् // 96 // अन्वयः -- अमुना वने कोरकितः शितिद्युतिः मुनिद्रुमः तमिस्रपक्षत्रुटिकुट. भक्षितं वैधवं कलाकलापं वमन् सिंहिकासुतः अमन्यत किल // 96 // व्याख्या-अमुना = नलेन, वने- उपवने, कोरकितः = संजातकोरकः, शितिद्यतिः = कृष्णकान्तिः पत्त्रेषु इति शेषः / मुनिद्रुमः = अगस्त्यवक्षः, तमिस्रपक्षत्रुटिकटभक्षितं-कृष्णपक्षक्षयव्याजगिलितं, बंधवं-चान्द्रमसं, कलाकलापं - कलासमूह, वमन् = उद्गिरन्, सिंहिकासुतः = राहुः, अमन्यत = ज्ञातः, किल = निश्चयेन / / 96 // अनुवादः-नलने वनमें कलियोंसे युक्त, काली कान्तिवाले अगस्त्यके वृक्ष को कृष्णपक्षके बहानेसे खाये गये चन्द्रमाके कलासमूहको वमन करता हुआ राहु समझा / / 96 // टिप्पणी-कोरकितः = कोरकाः संजाता अस्य, 'कोरक' शब्दसे "तदस्य संजातं तारकादिभ्य इतन्" इससे इसच / अगस्त्यवक्षकी कलियाँ चन्द्रकी कलाओं के समान सफेद होती हैं। शितिधातः = शिति द्युतिः यस्य सः (बहु० ) / अगस्त्यके पत्ते काले होते हैं / “शिती धवलमेचको", इत्यमरः / तमिस्रपक्षत्रुटिकूटक्षितं = तमिस्रस्य पक्षः (10 त०), तस्य त्रुटिः (10 त०) तस्याः कटम् ( व्याजः ) ( 10 त० ), तेन भक्षितः, तम् ( तृ० त० ) / वैधवं = विधोः अयं वधवः, तम्, विधु+अण् + अम् / “विधुः सुधाऽशुः शुभ्रांऽशुः" इत्यमरः / कलाकलापं - कलानां कलापः, तम् ( 10 त० ) / वमन् = वमतीति, "टवम् उदगिरणे" धातसे लटके स्थानमें शतृ आदश / सिड्किासुतः = सिंहिकायाः सुतः (ष. त० ) अमन्यत = मन् + लङ+त ( कर्मम ) / इस पद्यमें केतवाऽपहनुतिः और उत्प्रेक्षामें अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 96 //