________________ 98 नेवधीयचरितं महाकाव्यम् टिप्पणी-मल्ललत्पल्लवकण्टकैः = ललन्ति च तानि पल्लवानि ( क. धा० ) / मरुता ललत्पल्लवानि ( तृ० त०)। तेषां कण्टकाः, तैः / ष० त० ) / यहाँपर दूसरा अर्थ मरुतरूप विलासीके नखोंसे क्षत ऐसा व्यनय होता है। समुच्चरच्चन्दनसारसोरभं = चन्दनस्य सारः (ष० त०), तस्य सौरभम् (10 त०)। समुच्चरत् चन्दनसारसौरभं यस्य, तत् ( बहु० ) / वेश्याका पयोधर भी चन्दन आदिके सौरभसे सम्पन्न होता है। वारनारीकुचसञ्चितोरम वारस्य (नरसम्हस्य ) नारी वारनारी (ष० त०), "वारस्त्री गणिका वेश्या रूपाजीवा" इत्यमरः / तस्याः कुचः (10 त०), सञ्चिता उपमा यस्य तत् (बह ) / वारनारीकुचेन सञ्चितोपमं, तत् (त० त०)। पचेलिम स्वयमेव पच्यत इति, पच् धातुसे "केलिमर उपसंख्यानम्" इस वात्तिकसे कर्मकर्तामें केलि. मर प्रत्यय / मालूरफलं = मालूरस्य फलम् (10 त०), तत् / "बिल्वे शाण्डिल्यशलूषो मालूरश्रीफलावपि।" इत्यमरः / ददर्श = दृश् + लिट+ तिप् / इस पद्यमें उपमा अलङ्कार है // 94 // युवतयोचिसनिमज्जनोचितप्रसूनशून्येतरगर्भगह्वरम् / स्मरेषुधीकृत्य षिया भियाऽन्धया स पाटलायाः स्तबकं प्रकम्पितः // 95 // अन्वयः--स युवद्वयीचित्तनिमज्जनोचितप्रसूनशून्येतरगर्भगह्वरं पाटलायाः स्तबकं भिया अन्धया धिया स्म षुधोकृत्य प्रकम्पितः // 9 // व्याख्या--सः = नलः, युवद्वयीचित्तेत्यादिः = तरुणमिथुनमानसब्रुडनसमर्थपुष्पपूर्णगर्भकुहरं पाटलायाः = पाटलवृक्षस्य, स्तबक-गुच्छ, भिया = भयेन, अन्धया = मुढया, धिया = बुद्धघा, स्मरेषुधीकृत्य = "इदं कामतूणीरम्" इति विभ्रम्य, प्रकम्पितः = चकम्पे // 95 // . __ अनुवाद:-नल युवती और युवकजनोंको आकर्षण करनेमें समर्थ पुष्पोंसे पूर्ण भीतरी भागवाले पाटल पुष्पोंके गुच्छेको भयसे मूढ बुद्धिसे "यह कामदेवका तरकश है" ऐसा विचार कर कम्पित हुए // 95 // टिप्पणी-युवद्वयीचित्तेत्यादिः युवतिश्च युवा च युवानी, "पुमान् स्त्रिया" इससे एक शेष, यूनोद्धयी (10 त० ) / युवद्वय्याः चित्ते ( 10 त० ) / नि+ मस्ज + णिच् + ल्युट-निमज्जनम् / युवद्वयीचित्तयोः निमज्जनं (ष०त०),तस्मिन् उचितानि (स० त , त नि च तानि प्रसूनानि ( क० धा० ) शून्यात् इतरत् (प० त०। अशुन्यं पूर्णमित्यर्थः / गर्भस्य गह्वरम् / ष. त०)। युवद्वयीचित्तनिमज्जनोचितप्रसूनः शून्येतरत् (तृ० त०), तत् गर्भगह्वरं यस्य, तम् ( बहु० ) /