________________ प्रथमः सर्गः . अनुवादा-सुगन्धसे युक्त नलके अङ्गको उद्देश्य करके गुण ( गन्ध आदि वा मोर्वी ) को स्पर्श करनेवाले, पुष्षसे दौड़नेवाले, शब्द करते हुए भ्रमरसमूहोंको देखकर कामदेव अपने धनुसे निशानेसे चूके हुए बाणके भ्रमसे लज्जितके तुल्य हुए / / 93 // टिप्पणी--सुगन्धि = शोभन: गन्धः यस्य, तत् ( बहु० ) "गन्धस्येदुत्पूतिसुसुरभिभ्यः" इस सूत्रसे समासाऽन्त इ प्रत्यय / तदङ्गं = तस्य अङ्ग, तत् (10 त०)। उद्दिश्य = उद्+दिश् = क्त्वा ( ल्यप् ) / गुणस्पृशः = गुणं ( गन्धादि मौर्वी च ) स्पृशन्तीति, ताः, गुण-उपपदपूर्वक स्पृश धातुसे "स्पृशोऽ. नुदके क्विन्" इस सूत्रसे क्विन् प्रत्यय ( उपपद० ), यह पद 'शिलीमुखालीः' इसका विशेषण है। पातुकाःपतन्तीति, ताः पत्-धातुसे "लषपतपदस्थाभूवषहनकमगमशृभ्य उका" इस सूत्रसे उकन् + शस् / स्वनन्ती = स्वनन्तीति स्वनन्त्यः, ताः, स्वन+लट् ( शतृ )+ डीप् + शस / शिलीमुखाली: शिलीमुखानाम् ( अलीनां बाणानां वा) आल्यः, ताः (10 त०)। "अलिबाणी शिलीमुखो' इत्यमरः / अवलोक्य अव+लोक् + वा ( ल्यप् ) / स्वचापदुनिर्गतमार्गणभ्रमात् = स्वस्य चापः (10 त० ) / दुनिर्गताश्च ते मार्गणाः ( बाणा: ), ( क० धा०)। स्वचापात् दुनिर्गतमार्गणाः (100) / तेषां भ्रमः, तस्मात् (10 त० ) / इस पद्य में श्लेष, भ्रमरोंमें बाणके भ्रान्तिमान्, "लज्जितः" यहाँपर उस्प्रेक्षावाचक इव आदि शब्दों के न होनेसे प्रतीयमानोत्प्रेक्षा, इस प्रकार इन अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है / / 93 // मल्ललस्पल्लवकण्टक: क्षतं समुच्चरच्चन्दनसारसो रभम् / स वारनारोकुवसञ्चितोपमं ददर्श मालूरफलं पचेलिमम् // 94 // अन्वयः-स मल्ललल्पल्लवकण्टकैः क्षतं समुच्चरच्चन्दनसारसौरमं वारनारीकुचसञ्चितोपमं पचेलिमं मालूरफलं ददर्श // 94 // ... व्याख्या-सः = नल:, मरुल्ल लसल्लवकण्टक: वायुचलत्किसलयतीक्ष्णाऽग्रा ऽवयवः, अन्यत्र विलसद्विटनबैरिति गम्यते / क्षतं विलिखितम्, समुच्चरच्चन्दनसारसौरमं = प्रसर्पच्छ्रीखण्डसारसौगन्ध्यम्, अत एव वारनारीकुचसञ्चितोपमं = वेश्यापयोधरसम्पादितसादृश्य, पचेलिम = स्वतःपक्वं, मालू रफलं = बिल्वफलं, ___ अनुवाद:--नलने वायुसे चलते हुए पल्लवोंके कांटोंसे विन, फैलते हुए चन्दनके समान सौरभसे युक्त, वेश्याके पयोधरके सदृश पके हुए बेलफलको देखा // 14 // 70 प्र०