SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् परागको पूर्वकालमें कामदेवसे महादेवको लक्ष्य कर छोड़े हुए पुष्परूप बाणोंमें लगा हुआ महादेव के अङ्गमें संसक्त भस्मके समान जाना // 7 // ___टिप्पणी-कुसुमेषुगर्भ = कुसुमानि एव इषवः ( रूपक० ) गर्भे जातः गर्भजः, गर्भ+जन् + ( उपपद०) कुसुमेषूणां गर्भजः, तम् (10 त० ) / अन्धङ्करणम् = अनन्धान अन्धान कुर्वन्ति अनेन इति, अन्ध-उपपदपूर्वक 'कृ' धातुसे "आढयसुभगस्थूलपलितनग्नाऽन्धप्रियेषु च्वयर्थेष्वच्ची कृमः करणे ज्युन्" इस सूत्रसे ख्युन् प्रत्यय और "अद्विषदजन्तस्य मुम्" इस सूत्रसे मुम् / पुराऽरयेपुराणाम् अरिः, तस्मै ( 10 त० ) / तदङ्गभस्म = तस्य अङ्गं (ष० त०), तस्मिन् भस्म ( स० त० ) इस पद्यमें उत्प्रेक्षा अलङ्कार है / / 87 // पिकाढने शृण्वति भङ्गहळूतैर्वशामुवञ्चत्करणं वियोगिनाम् / अनास्थया सूनकरप्रसारिणी बदशं दूनः स्थलपपिनी नलः // 8 // अन्वयः-दूनः नल: वने पिकान् भृङ्गकृतः वियोगिनां दशाम् उदञ्चकरुणं शृण्वति अनास्थया सूनकरप्रसारिणी स्थलपद्मिनीं ददर्श // 88 // व्याख्या-दूनः = उपतप्तः, दमयन्तीविरहेणेति शेषः / नलः = नैषधः, वने = उपवने श्रोतरि, पिकात् = कोकिलात् वक्तुः, सकाशात्, भृङ्गहङकृतः = भ्रमरहुङ्कारः, वियोगिनां = विरहिणां, दशाम् = अवस्थां, दुःखाऽवस्थामित्यर्थः / उदञ्चत्करुणम् = उद्यत्कृपम्, विकसवृक्षविशेषं च यथा तथा, शृण्वति = बाकर्णयति सति, अनास्थया = श्रोतुम् अनिच्छया, सूनकर प्रसारिणी = पुष्परूपहस्तविस्तारिणी, निवारयन्तीम् इव स्थिताम् इति भावः / स्थलपमिनी = स्थलकमलिनी, दर्शदृष्टवान् / यथा कस्मिश्चिज्जने कस्माच्चिज्जनात् विरहिजनानां दुखपूर्णावस्थां श्रवणद्योतकहुङ्कारशब्देन शृण्वति काचित्सहृदया हस्तं प्रसार्य निषेधति तव उपवने श्रोतरि कोकिलाद्वक्तुः भृङ्गहङ्कारः वियोगिनां दशां साऽनुकम्प शृण्वति सति अनिच्छया पुष्परूपहस्तप्रसारिणी स्थलकमलिनी नलो ददर्शति भावः / / 88 // अनुवादः-दमयन्तीके विरहसे संतप्त नलने सुननेवाले उपवनके वक्ता कोकिलसे भौरोंके हङ्कारोंसे वियोगियोंकी दुर्दशाको करुणापूर्वक सुननेपर अनिच्छासे पुरुषरूप हाथको फैलाकर ( निषेध करनेवालीके समान ) स्थलकमलिनीको देखा // 8 // टिप्पणी-दूनः - "ट उपतापे" धातसे कर्ताके अर्थ में क्त प्रत्यय और "ल्वादिभ्यः" इससे "त" के स्थान में 'न' कार और "दुग्वोर्दीर्घश्च" इससे दीर्घत्व / भृङ्गहुकृतैः = भृङ्गाणां हुकृतानि तः (प० त०)। उदञ्चत्करुणं = उदञ्चन्ती
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy