________________ प्रथमः सर्गः ( उद्यन्ती ) करुणा यस्मिन् ( कर्मणि ) तद् यथा तथा ( बहु०)। दूसरे पद्यमें उदञ्चन्तः ( विकसन्तः ) करुणाः (वृक्षविशेषाः) यस्मिस्तद् यथा तथा (बहु०)। जैसे करुणवृक्ष विकसित होते हैं उस तरह / “करुणस्तु रसे वृक्षे, कृपायां करुणा मता।" इति विश्वः / शृण्वति // श्रु+लट् ( शतृ )+ङि। अनास्थया- न आस्था, तया ( न०)। सूनकरप्रसारिणी=सूनम् एव करः ( रूपक० ) / सूनकर प्रसारयतीति तच्छीला, ताम् सूनकर+प्र+सृ+णिच् +णिनि+की+ अम् / ददर्श= दृश् +लिट+तिप् / इस पद्यमें स्थलपधिनी और वनमें कार्यसे स्त्री और पुरुषके व्यवहारका समारोप होनेसे समासोक्ति अलङ्कार, रूपक और प्रतीयमानोत्प्रेक्षा इनमें अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 88 // रसालसालः समदृश्यताऽमुना स्फुरद्विरेफारवरोषहुकृतिः / समीरलोले कुलवियोगिने जनाय दित्सन्निव तर्जनाभियम् // 29 // अन्वयः-अमुना स्फुरद्विरेफाऽरवरोषहुकृतिः समीरलोल: मुकुलः वियो. गिने जनाय तर्जनाभियं दित्सन् इव रसालसालः समदृश्यत // 89 // व्याख्या-अमुना = नलेन, स्फुरद्विरेफाऽऽरवरोषहुकृतिः = संचलभ्रमरझङ्कारकोपहुङ्कारः, समीरलोलेः = वायुचञ्चलः, मुकुल: कुड्मली, अङ्गलिभिरिवेति भावः / वियोगिने=विरहिणे, जनाय लोकाय, तर्जनाभियं = भर्त्सनाभयं, दिसन् इव = दातुम् इच्छन् इव, रसालसालः = आम्रवृक्षः, समदृश्यत = सम्यग् दृष्ट: // 9 // ___ अनुवादः-नलने घूमते हुए भौरोंके झङ्काररूप क्रोधका हुवारवाला और वायुसे चञ्चल उंगलियोंके समान मुकूलोंसे वियोगी जनको भत्संनके भयको देनेकी इच्छा करते हुएके समान आमके पेड़को देखा / / 89 // टिप्पणी-स्फुरद्विरेफाऽऽरवरोषहुकृतिः द्वौ रेफो येषां ते द्विरेफाः (बहु०), द्विरेफ शब्द लक्षितलक्षणासे भ्रमरमें दो रेफ होनेसे उसका लक्षक है। "विरेफपुष्पलिड्भृङ्गषट्पदभ्रमराऽलयः / " इत्यमरः / स्फुरन्तश्च ते द्विरेफा: (क०धा०)। तेषाम् आरवः (10 त० ) / रोषस्य हुकृतिः ( 10 त० ). / स्फुरद्विरेफारव एव रोषहुकृतिः यस्य सः ( बहु० ) / समीरलोल:-समीरेण लोलाः, तैः (तृ. त.)। तर्जनाभियं = तर्जनाया भी:, तां (प० त०), "भीत्रार्थानां भयहेतुः" इससे पञ्चमी होकर 'भयभीतभीतिभीमिरिति वाच्यम्" इससे समास ! दित्सन् = दातुम् इच्छन्, सन्प्रत्ययाऽन्त 'दा' धातुसे द्वित्व, लट्के स्थानमें शतृ आदेश, "सनि मीमाधुरभलभशकपतपदामच इस्" इससे इस्, “अत्र लोपोऽभ्यासस्य"