________________ 88 नेवधीयचरितं महाकाव्यम् यावयवाः वा) यस्याः सा उदीतकण्टका, ताम् (बहु.)। फलस्तनस्थानविदर्णरागिहृद्विशच्छुकाऽऽस्यस्मरकिंशुकाऽऽशुगां = फलानि एव स्तनी ( रूपक० ), तो एव स्थानम् (रूपक० ) / तस्मिन् विदीर्णम्( स० त०) / दाडिमी ( अनार ) के पक्षमें पकनेसे विदीर्ण, नायिकाके पक्षमें विरहके तापसे विदीर्ण / रागः अस्याऽस्तीति रागि ( राग+ इनि)। दाडिमी फलके पक्षमें राग ( लाल वर्ण ) वाला, नायिकाके पक्षमें अनुरागवाला / फलस्तनस्थानविदीर्णरागि च तत् हृत ( क० धा• ) / दाडिमी पक्षमें हृत् = मध्य भाग, नायिका पक्षमें-हृदय प्रदेश / शुकस्य आस्यम् (ष० त०)। किंशुकम् . एव आशुगः ( रूपक• ) / स्मरस्य किंशुकाऽशुगः (प० त०)। विशति इति विशत्, विश्+लट् ( शत) विशच्च तत् शुकास्यम् ( क० धा० ) / अनारका बीज खाने के लिए घुसता हुआ यह तात्पर्य है। फलस्तनस्थानविदीर्णरागिहृदि विषच्छुकास्यम् ( स० त० ) स्मरस्य किंशुगाऽऽशुगः (10 त०)। फलस्तनस्थानविदीर्णरागिहृद्विशच्छुकास्यम् एव स्मरकिंशुकाऽऽशुगः यस्याः सा, ताम् ( बहु० ) / इस पद्यमें श्लिष्ट एकदेशविवर्ति रूपक अलकार है // 23 // स्मराऽचन्नेषुनिभे कशीयसां स्फुटं पलाशेऽध्वजुषी पलाशनात् / स वृन्तमालोकत खण्डमन्वितं वियोगिह त्वण्डिनि कालखण्डजम् / / 84 // अन्वय:--सः स्मराऽर्द्धचन्द्रेषुनिभे वियोगिहृत्खण्डिनि क्रशीयसाम् अध्वजुषां पलाऽशनात् स्फुटं पलाशे अन्वितं वन्तं कालखण्ड खण्डम् आलोकत् / / 84 // व्याख्या-नल: नषषः, स्मरार्धचन्द्रेषुनिभे = कामार्धचन्द्राकारबाणसदृशे, वियोगिहृत्खण्डिनि = विरहिहृदयच्छेदिनि, क्रशीयसां = कृशतराणाम्, अध्वजुषां पान्थानां, पलाशनात् = मांसभक्षणात्, स्फुटे - प्रकटम् एव, पलाशे = अन्वर्थके पलाशे, किंशकपुष्पे / अन्वितं = सम्बद्धं, वन्तं - प्रसवबन्धनं तदेव कालखजं खण्डं = यकृत्वण्डम्, कृष्णवर्णत्वादिति भावः / आलोकत दृष्टवान् // 4 // अनुवादः--नलने कामदेवके अर्धचन्द्राकार बाणके सदृश, विरही जनोंके हृदयको खण्डित करनेवाले और प्रिया वियोगसे अत्यन्त दुर्बल पथिकोंके पल: ( मांस ) को भक्षण करनेसे अन्वर्थ पलाशकी कलीमें सम्बद्ध प्रसवबन्धनको कलेजेके टुकड़ेके समान देखा // 4 // टिप्पणी--स्मराऽर्धचन्द्रेषुनिभे = अर्ध चन्द्रस्य अर्धचन्द्रः, "अधं नपुंसकम्" इससे समासः। अर्धचन्द्राकार इषुः अर्धचन्द्रेषुः (मध्यमपदलोपी समास ) / स्मरस्य अर्धचन्द्रेषुः (10 त०) स्मराऽर्धचन्द्रेषुणा सदृशं स्मराऽर्धचन्द्रेषुनिभम्