SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्ग ध्रुवौ यस्याः सा सुभ्रूः ( बहु०), विदर्भेषु सुव्र, दमयन्तीत्यर्थः ( स० त०); विदर्मसुध्रुवः स्तनी ( 10 त० ) / तुङ्गस्य भावः तुङ्गता, तुङ्ग+तल्+टाप् / विदर्भसुभ्रूस्तनयोः तुङ्गता (10 त० ), तस्या आप्तिः, तस्म (ष० त०), "तादथ्य चतुर्थी वाच्या" इस वर्तिकसे चतुर्थी / तपस्यतः तपश्चरतीति तपस्यन्, तस्य, “तपस्" शब्दसे "कर्मणो रोमन्थतपोभ्यां वर्तिचरोः" इस सूत्रसे क्यङ् प्रत्यय और "तपसः परस्मैपदं च" इससे परस्मैपद होकर लट् (शत)+ ङस / धयान् = धयन्तीति धयाः, तान् “धेट पाने" धातुसे "पाघ्राध्माधेड्दशः शः" इस सूत्रसे श प्रत्यय / अधोमुखान् = अधो मुखं येषां ते, तान् ( बहु०)। अपश्यत् = दश ( पश्य ) + लङ्ग = तिप् / इस पद्यमें उत्प्रेक्षा अलङ्कार है।०२। वियोगिनीमक्षत दाडिमीमसो प्रियस्मृते: स्पष्ट मुदीतकण्टकाम्। फलस्तनस्थानविदोणरागिहतिषच्छुकास्यस्मरकिंशुकाऽऽशुगाम् // 8 // अन्वयः-असो वियोगिनी प्रियस्मृतेः स्पष्टम् उदीतकण्टकां फलस्तनस्थानविदीर्णरागिहृद्विशच्छुकास्यस्मरकिंशुकाऽऽशुगां दाडिमीम् ऐक्षत / / 83 // घ्याख्या असो = नलः, वियोगिनी = पक्षियोगिनी, विरहिणीं च / प्रियस्मृतेः-प्रीतिकरणदोहदादिस्मरणात्, नायकस्मरणाच्च / स्पष्टं = व्यक्तम्, उदीतकण्ट काम् = उत्पन्नतीक्ष्णाऽग्रऽवयवाम्, उत्पन्नरोमाञ्चां च, फलस्तनस्थानविदीपुरागिहृद्विशच्छुकाऽऽस्यस्मरकिंशुकाऽऽशुर्गा - दाडिमीफलस्थल स्फुटितरक्तहृदयप्रविशत्कीरमुखकामपलाशबाणां, दाडिमी-दाडिमवृक्षं, कांचित्रायिकां च, ऐक्षत - अपश्यत् // 83 // ___ अनुवाद:--जिसपर तोता बैठा था, प्रियके स्मरणसे रोमाञ्चसे युक्त वियोगिनी स्त्रीके समान कण्टकयुक्त, नायिकाके फलसदृश स्तनोंके भीतर अनुरागयुक्त विदीर्ण हृदय में प्रविष्ट कामदेवके पलापुशष्परूप बाणके सदश जिसके विदीर्ण लाल फलमें प्रविष्ट तोतेकी चोंच दिखाई पड़ती थी ऐसी दाडिमी (अनार केपेड़ ) को राजा नलने देखा // 83 // - टिप्पणी-वियोगिनी = वियोगः अस्या अस्तीति वियोगिनी ताम्, वियोग + हनि + डोपि / दाडिमी ( दाडिम ) वृक्ष में यह व्युत्पत्ति है / विना (पक्षिणा) योगिनी ( संयुक्ता ) ( तृ० त० ) विरहिणी स्त्रीमें यह व्युत्पत्ति है / प्रियस्मृतेः - प्रियस्य (कान्तस्य, प्रीतिकारकदोहादादेर्वा ) स्मृतिः, तस्याः (10 त० ) / उदीतकण्टकाम् = उदीयन्ते स्म इति उदीताः, उद्-उपसर्गपूर्वक "ईन् गतो" इस दिवादि धातुसे कर्ताके अर्थ में क्त प्रत्यय / उदीताः कण्टकाः (रोमाञ्चाः, तीक्ष्णा
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy