________________ 6 मेषधीयचरितं महाकाव्यम् कोपी समास / लिहस्तं कुर्वन् धूलिहस्तयन्, "धूलिहस्त" शब्दसे "तत्करोति तदाचष्टे" इससे णिच् होकर लट्के स्थानमें शतृ आदेश / भीमजापरं - भीमाजाता भीमजा, भीम+जन् +टाप् / भीमजायां परः, तम् ( स० त० ) / शरसाद शराऽधीनम्, “शर" शब्दसे "तदधीनवचने" इस सूत्रसे साति प्रत्यय / करोति = कु+लट् + तिप् / क्रुधा="कोपक्रोधाऽमर्षरोषप्रतिघा रुद्रुधौ स्त्रियो" इत्यमरः / आक्रुश्यत-आङ-उपसगंपूर्वक "ऋश आह्वाने रोदने च" धातुसे कर्ममें लड्+त / इस पद्यमें कामका धनु ( फूल ) के रससे आर्द्र हाथ होनेका, केतकी के रजवाला हाथ होनेका और नल कर्तृक कामनिन्दाका भी सम्बन्ध न होनेपर भी तत्तत्सम्बन्धकी उक्ति होनेसे तीन अतिशयोक्ति अलङ्कारोंकी संसृष्टि है // 1 // विदर्भसुभ्रस्तनतुङ्गताऽप्तये घटानिवाऽपश्यदलं तपस्यता। फलानि धूमस्य षयानधोमुखान् स दाडिमे बोहवधूपिनि मे // 2 // अन्वयः--स दोहदधूपिनि दाडिमे द्रुमे विदर्भसुभ्रूस्तनतुङ्गताऽऽप्तये अलं तपस्यतः धूमस्य धयान् अधोमुखान् घटान् इव फलानि अपश्यत् // 2 // व्याख्या--सः नलः, दोहदधूपिनि = फलवर्द्धकदोहदधूपयुक्ते, दाडिमे = करके, मे- वृक्षे, विदर्भसुभ्रस्तनतुङ्गताप्तये - दमयन्तीपयोधरोन्नततालाभाय, अलम् = अत्यर्थ, तपस्यतः = तपश्चरतः अतः धूमस्य = दोहदधूमस्य, धयान् - पातन्, पानकारिण इत्यर्थः, अधोमुखान् = अवनतवदनान्, घटान् इव-कुम्भान् इव, फलानि = दाडिमफलानि, अपश्यत् = दृष्टवान्, उन्नतिलाभार्थमन्येऽपि अधोमुखत्वेन धूमं पीत्वा तपश्चरन्तीति भावः // 82 // - अनुवादः-नलने ( फलादिवर्द्धक ) दोहदधूपवाले अनारके पेड़में दमयन्तीके पयोधरोंकी ऊंचाई पानेके लिए अत्यन्त तपस्या करते हुए और धूमको पीनेवाले अधोमुख घटोंके समान फलोंको देखा // 82 // टिप्पणी- दोहदधूपिनि =दोहदश्वासो धूपः (क० धा०)। वृक्ष, गुल्म और लताओंमें फल और फल उत्पन्न होनेके समयसे पूर्व ही फूल और फलोंके उत्पादनके लिए जिस द्रव्यका उपयोग किया जाता है उसे "दोहद" कहते हैं। जैसे कि "तरुगुल्मलतादीनामकाले कुशल: कृतम् / पुष्पाधुत्पादकं द्रव्यं दोहदं स्यात्तु तस्क्रिया।" ( शब्दार्णव ) / दोहदधूपः अस्याऽस्तीति दोहदधूपी, तस्मिन् ( दोहदधूप+ इनि+ङि)। दाडिमे = "समौ करकदाडिमो" इत्यमरः / विदर्भसुभ्रूस्तवतुङ्गताऽप्तये शोभने