________________ प्रथमः सर्गः 85 षिव तन्तुसन्ताने" धातुसे लट् + तिप् / "हलि च" इससे दीर्घ / करपत्रमूर्तिभिः = करपत्त्रस्य इव मूर्तियेषां तानि करपत्त्रमूर्तीनि, तैः ( व्यधिकरणबहु० ) / "क्रकचोऽस्त्री करपत्त्रम्" इत्यमरः / वियोगिहृद्दारुणि-वियोगिनः हृद (10 त० ) / वियोगिहृत् एव दारु, तस्मिन् ( रूपक० ) / "काष्ठं दाविन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् / " दारुणायते-दारुणवत् आचरति, 'दारुण' शब्दसे "कर्तुः क्यङ्सलोपश्च" इससे क्य+लट्+त। इस पद्यमें रूपक और उपमा का संसृष्टि अलङ्कार है / / 80 // धनुर्मषुस्विन्नकरोऽपि भीमजापरं परागस्तव धूलिहस्तयन् / प्रसूनधन्वा शरसाकरोति मामिति ऋषाऋश्यत तेन केतकम् // 1 // अन्वयः-(हे केतक ! ) "प्रसूनधन्वा धनुर्मधुस्विन्नकरः अपि तव परागः धूलिहस्तयन् भीमजापरं मां शरसात् करोति", इति तेन ऋधा केतकम् आक्रुश्यत / / 1 / / ____ व्याख्या-(हे केतक ! ) प्रसूनधन्वा = पुष्पचापः, काम इति भावः / धनुमधुस्विन्नकरः अपि = कार्मुक ( पुष्प ) मकरन्दार्द्रपाणिः सन् अपि, तव केतकीपुष्पस्य, परागः= रजोभिः, धूलिहस्तयन् = धूलिहस्तम् आत्मानं कुर्वन्, अन्यथा धनुःसनादिति भावः, भीमजापरं = दमयन्त्यासक्तं, मानलं, शरसात - शराऽधीनं, करोति विदधाति, इति इत्यं, श्लोकत्रयोक्त्या इति भावः / तेननलेन, क्रुधा - क्रोधेन, केतकं = केतकीपुष्पम्, थाक्रुश्यत = आक्रुष्टं, निन्दितमिति भावः / / 1 / / ___ अनुवादः-( "हे केतकीपुष्प ! ) पुष्परूप धनुको लेनेवाला कामदेव पुष्परूप धनुके मकरन्द ( रस ) से आर्द्रपाणि होकर भी तेरे परागसे हाथको धूलियुक्त करता हुआ दमयन्तीमें आसक्त मुझको वाणका लक्ष्य बनता है" इस प्रकारसे ( तीन श्लोकोंकी उक्तिसे ) नलने केतकीपुष्पकी निन्दा की // 1 // टिप्पणी-प्रसूनधन्वा = प्रसून धन्व यस्य सः ( बहु० ) / "धनुश्चापो धन्व शरासनकोदण्डकार्मुकम् / " इत्यमरः। अथवा प्रसूनं धनुः यस्य सः (बहु०), "धनुषश्च" इस सूत्रसे विकल्पसे अनङ / "पुष्पधन्वा रतिपतिः" इत्यमरः / धनुमधुस्विन्नकरः धनुषः मधु (प० त०), "मधु मद्ये पुष्परसे क्षौद्रेऽपि" इत्यमरः / स्विन्नः करः यस्य सः ( बहु० ) / धनुर्मधुना स्विन्नकरः ( तृ० त०)। पराग:"परागः सुमनोरजः" इत्यमरः / धूलिहस्तयन्-धूलियुक्तो हस्तः धलिहस्तः, "शाकपार्थिवादीनां सिद्धय उत्तरपदलोपस्योपसंख्यानम्" इस वार्तिकसे मध्यमपद