________________ 84 नैषधीयचरितं महाकाव्यम् ____ टिप्पणी-वियोगभाजां - वियोगं भजन्तीति वियोगभाज:-तेषाम् वियोगउपपदपूर्वक भज धातुसे "भजो ण्विः" इस सूत्रसे विप्रत्यय ( उपपद०)। कणिशरः = कर्ण इव कर्णः, सः अस्याऽस्तीति कर्णी, कर्ण+ इनिः / कर्णी चाऽसौ शरः ( क. पा० ) / निधीयसे= नि-उपसर्गपूर्वक धा धातुसे कर्ममें लट् / दुराकर्षतया-दुःखेन आक्रष्टुं शक्यः दुराकर्षः, दुर+आज+कृष+खल (उपपद०)। तस्य भावः तत्ता, तया, दुराकर्ष+तल+टाप्+टा / तदन्तकृत = तेषाम् अन्तः (प० त० ) / तदन्तं करोतीति, तदन्त+ +क्विप (उपपद०)। विगीयसे = वि-उपसर्गपूर्वक गै धातुसे लट् ( कर्ममें ) थास् ( से ) / द्वेष्य कामदेवके समान द्वेष्यका साधन भी असह्य होता है, वह भी हिंसाशील हो तो क्या कहना है ? यह तात्पर्य है / शिवजीसे की गयी कामनिन्दामें कामदेवसे की गयी वियोगि-हिंसाकी कारणताकी उत्प्रेक्षा व्यङ्गय होनेसे प्रतीयमानोत्प्रेक्षा और केतकी पुष्पमें कणिशरत्वका आरोप होनेसे रूपक अलङ्कार, इस प्रकार सङ्कर अलङ्कार है / 79 / स्ववप्रसूचीसचिवः स कामिनीमनोभवः सोन्यति दुर्यश:पटो। स्फुटं च पत्नी करपत्रमूतिभिवियोगहृदावणि वारणायते / / 80 // अन्वयः-त्वदग्रसूचीसचिवः स मनोभवः कामिनोः दुर्यशःपटी सीव्यति / च करपत्नमतिभिः पत्त्रः वियोगिहृद्दारुणि दारुणायते // 50 // व्याख्या-(हे केतक !) त्वदप्रसूचीसचिवः = त्वन्मूलसीवनीसहकारी, सः - प्रसिद्धः, मनोभवः = कामदेवः, कामिनोः = तरुणदम्पत्योः, दुर्यशःपटी = अपकीर्तिवस्त्रे, सीव्यति = योजयति, कण्टकस्यूतं करोतीति भावः / च-किञ्च, करपात्रमतिभिः =क्रकचाकारः, पत्त्रः = दलः, वियोगिहृद्दारुणि = विरहिवक्षःकाष्ठे, दारुणायते भीषणवत् आचरति / / 80 // . ___अनुवाद:-( हे केतकीपुष्प ! ) तुम्हारी नोकरूप सुईकी सहायतासे काम देव तरुण दम्पतियोंके अपकीर्तिरूप वस्त्रको सीता है और आरेके समान आकारवाले पत्तोंसे वियोगियोंके वक्षःस्थलरूप काष्ठमें भयङ्कर आचरण करता है।८०। टिप्पणी- त्वदग्रसूचीसचिवः = तव अग्राणि त्वदग्राणि (10 त०), युष्मद् शब्दके स्थानमें "प्रत्ययोत्तरपदयोश्च" इस सूत्रसे उत्तरपदके परे रहते "त्वन्" आदेश हुआ है / त्वदग्राणि एव एव सूच्यः ( रूपकम् ) / त्वासूच्यः एव सचिवा यस्य सः (बहु०) / मनोभव:-मनसि भवतीति, मनस् +भू+अच् / कामिनो:कामिनी च कामी च कामिनौ, तयोः "पुमान् स्त्रिया" इस सूत्रसे एकशेष / दुर्यशःपटौ = दुष्टे यशसी (गति० ), ते एव पटो, तो ( रूपक० ) / सीव्यति