________________ प्रथमः सर्गः तस्मिन् (तृ० त०) / नित्यसमास होनेसे अस्वपद विग्रह / “स्युरुत्तरपदेत्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः।" इत्यमरः। यह "पलाशे" इस पदका विशेषण है / वियोगिहत्खण्डिनि = वियोगः अस्ति येषां ते वियोगिनः, वियोग+ इनिः / वियोगिनां हृत् ( ष० त० ) / तत्खण्डयतीति वियोगिहत्खण्डि, तस्मिन्, वियोगिहृत् + खडि+णिनि +ङि / यह भी "पलाश" का विशेषण है / क्रशीयसाम् अतिशयेन कृशाः क्रशीयांसः, तेषाम्, "कृश" शब्दसे "द्विवचनविभज्योपपदे तरवीयसुनो" इस सूत्रसे ईयसुन् प्रत्यय और "र ऋतो हलादेलंघोः" इस सूत्रसे 'ऋ' के स्थानमें "र" आदेश / अध्वजुषाम् = अध्वानं जुषन्ते इति अध्वजुषः, तेषाम्, “अध्वन्” उपपदपूर्वक "जुषी प्रीतिसेवनयोः" धातुसे क्विप् ( उपद०)। पलाऽशनात् = पलस्य अशनं, तस्मात् (ष० त०)। "पलमुन्मानमांसयोः" इति हैमः / अन्वितम् अनु + इण + क्तः / वृन्तं = "वृन्तं प्रसवबन्धनम्" इत्यमरः / कालखण्ड = कालखण्डात् जातं, तत्, कालखण्ड+जन्+ / “कालखण्डयकृती तु समे इमे" इत्यमरः / हिन्दी में कालखण्डको “कलेजा" कहते हैं। आलोकत = आन -उपसर्गपूर्वक “लोक दर्शने" धातुसे लङ+त। इस पद्य में "स्मरार्धचन्द्रेषुनिभे" यहाँपर उपमा और "कालखण्डजं खण्डम्" यहाँपर इव आदि उत्प्रेक्षावाचक शब्दके न होनेसे प्रतीयमानोत्प्रेक्षा इस प्रकार दो अलकारोंकी संसृष्टि है // 84 // नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरः। दशा नृपेण स्मितशोभिकुड्मला दराऽऽवराभ्यां दरकस्पिनी पपे // 85 // अन्वयः-गन्धवहेन चुम्बिता मकरन्दशीकरः करम्बिताऽङ्गी स्मितशोभि. कुडमला दरकम्पिनी नवा लता नृपेण दराऽऽदराभ्यां दशा पपे / / 85 // प्यास्या-गन्धवहेन-वायुना,. चन्दनाद्यनुलिप्तेन पुरुषेण च, चुम्बिता = स्पृष्टा, कृतमुख संयोगा च, मकरन्दशीकर। पुष्परसकर्णः, करम्बिताऽऽङ्गीमिश्रिताऽवयवा, कस्यचित्पुरुषस्य स्पर्शेन स्वेदयुक्ताऽङ्गी च / स्मितशोभिकुड्मला = विकासरम्यमुकुला, मधुरहासमनोहरदशनमुकुला च, दरकम्पिनी = वातस्पर्शात् यत्कम्पिनी, पुरुषस्पर्शात्सात्विककम्पयुक्ता च, नवा = नूतना, लता - बल्ली, लतासदृशी कान्ता च, नपेण-नलेन, दराऽऽदराभ्यां - भयतृष्णाभ्याम्, उपलक्षितेन सता, कामोद्दीपनाभयं प्रियासादृश्यात् आदरश्चेति भावः / दृशा = नेत्रेण करणेन, पपे = पीता, लालसया अवलोकितेति भावः / / 85 // मनुवाद:--चन्दन आदिसे अनुलिप्त किसी पुरुषसे चुम्बित, पुरुषके स्पर्शसे