________________ बशमः सर्गः भाव:- . . . रदन-वदन केशोत्कर्षवत्या जयन्ती मुदु-शशिसुतभामिप्राज्यसोभाग्यलक्ष्म्या / नयनरुचिसुधां स्वां भूभुजामायतां तामनुपमरमणीयामागतां भोजयन्तीम् // अनुवादः-दांतों की कान्ति से ताराओं को मुख की कान्ति से चन्द्रमा को और केशों की कान्ति से अन्धकार को जीतती हुई एवं अपने नयनों की कान्ति रूप सुधा से किस राजा को आकण्ठ न डुबाती हुई अर्थात् सबको तृप्त करती हुई उस दमयन्ती को / / 107 // अलङ्कृताङ्गाद्भुतकेवलाङ्गी स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् / इमां विमानेन सभां विशन्ती पपावपाङ्गरथ राजगजिः // 108 // अन्वयः-अथ अलङ्कृताङ्गाद्भुतकेवलाङ्गीं स्तवाधिकाध्यक्ष निवेद्यलक्ष्मीम् विमानेन सभाम् विशन्तीम् इमाम् राजराजिः दृशा पपे। व्याख्या-अथ = अह्लादानन्तरम्, अलङ्कृताङ्गात् अद्भुतकेवलाङ्गीम् स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् = भूषितशरीरात् अधिकानलङ्कृतशरीरशोभाम् अनिर्वचनीयप्रत्यक्षशोभाम्, विमानेन = चतुरस्रयानेन सभाम् = स्वयंवरसभाम्, विशन्तीम् = प्रविशन्तीम् इमाम् = दमयन्तीम्, राजराजि = नृपसमूहः अपाङ्गेन = दृक्प्रान्तेन, पपे = सस्पृहम् ईक्षितवती। टिप्पणी-अलङ्कृतात् अद्भुतानि केवलानि अङ्गानि यस्या, सा (ब० ब्रीहिः ) अलङ्कृताङ्गाद्भुत केवलाङ्गीम्, स्तवाधिका अध्यक्षा निवेद्या लक्ष्मी यस्याः सा ताम् ( ब० व्रीहिः ) स्तवाधिकाध्यनिवेद्यलक्ष्मीम् / भावः-अलङ्कृतादप्यधिकां स्वदेहतो भूषाविहीनाङ्गरुचं दधीनाम् / ... स्तुतेरगम्यां श्रियमावहन्तीं नृपाः पपुस्तां स्वदृ शा सभास्थाम् // अनुवादः - भूषित देह की अपेक्षा अभूषित देह की अधिक शोभावाली अनिर्वचनीय शोभा वाली चतुरस्रयान से सखा में प्रवेश करती हुई दमयन्ती को सभी राजसमूह ने नयन प्रान्त से देखा // 108 // आसीदसौ तत्र न कोऽपि भूपस्तन्मूतिरूपोद्भवदद्भुतस्य / उल्लेसुरङ्गानि मुदा न यस्य विनिद्ररोमाङ्कुरदन्तुराणि // 109 // अन्वयः-तत्र असो भूपः कोऽपि न आसीत् तन्मूर्तिरूपोद्भवदद्भुतस्य यस्य अङ्गानि मुदा विनिद्ररोमाकुरदन्तुराणि न उल्लेसुः / 60