SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ नेवधीयचरितं महाकाव्यम् ज्याल्या-तत्र = स्वयंवरसभायाम् असो- एतादृशः नृपः= राजा, कोऽपि = कश्चिदपि न आसीत् = नाभूत, तन्मूर्तिरूपोद्भवदद्भुतस्य = भीमजाम सौन्दर्योद्भुताश्चर्यरसस्य यस्य = भूपस्य, अङ्गानि = शरीराणि, मुदा-आनन्देन, उग्निदुरोमरकुरदन्तुराणि = उद्गतरोमकण्टकितानि न * उल्लेसु = अल्लासम् प्राप्तानि। टिप्पणी-तस्या मूर्त्या उद्भवतः अद्भुतस्य (१०प० तत्पु० कर्मधारयः)। तन्मूर्तिरूपोद्भवदद्भुतस्य उन्निद्रः रोमाकुरैः दन्तुराणि (कर्मधारय तु. तत्पुरुषो) तन्मूर्तिरूपोद्भवदद्भुतस्य / ___ भावः तदवयवाद्भुतरूप-प्रेक्षणसंजातविस्मयरसस्य / कस्य न भूमिभृतोऽभूदङ्गं रोमाञ्चितं सर्वम् / / अनुवादः-स्वयंवर सभा में ऐसा कोई भी राजा न था जिसका उस दमयन्ती के लोकोत्तर सौन्दर्य को देखकर रोमाञ्चित होकर आनन्द से उल्लसित न हो गया हो-सभी का शरीर रोमाञ्चित एवं आनन्द से उल्लसित हो गया // 109 // अङ्गुष्ठम च निपीडिताना मध्येन भागेन च मध्यमायाः। आस्फोटि भैमीमवलोक्य तत्र न तर्जनी केन जनेन नाम // 110 // अन्वयः-तत्र भैमीम् अवलोक्य अङ्गुष्ठमूर्ना मध्यमायाः मध्येन भागेन निपीडिताग्रा केन जनेन नाम तर्ज़नी नास्फोटि / __व्याख्या-तत्र = सभायाम्, भैमीम् = दमयन्तीम्, अवलोक्य = निरीक्ष्य, मध्यमायाः = अगुल्या, मध्येन = मध्यभागेन, निपीडिताना = आक्रान्तशिखा केन = तदवलोककेन, नाम = खलु, तर्जनी = तदाख्यागुली न आस्फोटिस्फोटिता। टिप्पणी–अङ्गुष्ठमूर्ना=अङ्गुष्ठस्य मूर्ना (प० तत्पु०) / निपीडिताना = निपीडितं अग्रं यस्यः सा निपीडिताग्रा (ब० वी०)। भाव:लोकविख्यातसौन्दर्यसारश्रियं तां सदःस्थां विलोक्याखिला राजकैः। आत्मनोऽङ्गुष्ठजाग्रेण नो तर्जनी मध्यमामध्यभागेन संस्फोटिता // अनुवाब:--उस सभा में दमयन्ती को देखकर अगूठे के अग्रभाग एवं मध्यमा के मध्यभाग से जिसने अपनी तर्जनी को न चटकाया हो, लोकोत्तर आश्चर्यजनक वस्तु को देखने पर प्रायः सभी की ऐसी चेष्टा होती है // 110 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy