________________ 48 नैषधीयचरितं महाकाव्यम् - प्रकाशान्तरनिरपेक्षप्रभे, परमार्थबोधे = परमात्मस्वरूपे ज्ञाने, स्फुरणार्थम् - तज्ज्ञानप्रकाशार्थम्, बोधान्तरम् = अनुव्यवसायाख्यम्, न अर्थ्यम् = नापेक्ष्यम् / टिप्पणी-परमार्थबोधे - परमार्थस्य बोधः तस्मिन्, वा परमार्थसपो बोधः तस्मिन् (प. तत्पु० कर्मधारयो वा ) बोधान्तरम् = अन्यो बोधः बोधान्तरम् नयायिकमते घटज्ञानानन्तरम् 'घटज्ञानवाहनम्' मीमांसकमते 'जातो घटः' इत्येवं रूपा संवित्तिः तज्ज्ञानफुरणार्थम् अपेक्षितो तथात्र न किमपि ज्ञानमपेक्षितम् / 'तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाती'त्युक्त। भावः-रत्नैः स्वयं मूर्धसु रत्नमेभिर्वृथा धृतंः राजसुतः समस्तैः / स्वतः प्रकाशे चिद्दण्डरूपे न वै प्रकाशान्तरमेषितव्यम् // अनुबादः-इन राजपुत्रों ने मस्तक पर व्यर्थ ही रत्न को धारण किया है क्योंकि ये स्वयं रत्ल है स्वतः प्रकाश परमात्मा के बोध अथवा परमात्मा रूप बोध हो जाने पर अनुव्यवसायादि ज्ञानान्तर की उसके प्रकाश के लिये अपेक्षा नहीं होती है / / 63 // प्रवेक्ष्यतः सुन्दरवृन्दमुच्चरिदं मुदा चेदितरेतरं तत् / / न शक्ष्यतो लक्षयितुं विमित्रं दस्रो सहस्ररपि वत्सराणाम् / / 64 // अन्वयः-दस्रो उच्चैः मुदा इदं सुन्दरवन्दम् प्रवेक्ष्यतः चेत् तत् विमिश्रण इतरेतरम् वत्सराणाम् सहस्रः अपि लक्षयितुं न शक्ष्यतः / ___ ग्याल्या-दस्रो = अशिनीकुमारी, उच्चः= उत्कृष्टः, मुदा = आनन्देन, इदं - प्रस्तुतं, सुन्दरवन्दं = सुरूपराजकुमारसमूहमध्यं, प्रवेक्ष्यतः प्रविष्टी भविष्यतः, चेत् = यदि, तत् विमित्रं राजकुमारसमूहमध्ये, कृतमिश्रण ( सारूप्यादिति शेषः), इतरेतरम् = अन्योऽन्यम्, वत्सराणां = वर्षाणां, सहस्त्रैः सहस्त्रसंख्याकैः अपि, लक्ष्ययितुं -परिचेतुं, न शक्ष्यतः=न समयों भविष्यतः। टिप्पणी-दस्रो = 'नासत्यावश्विनी दस्रावाश्विनेयो च तावुभो' इत्यमरः / सुन्दरवन्दम् = सुन्दरञ्च तद्वन्दम् (क. धा० ) / भावः चाक्षुषपरमरहस्यं यदीदमेष्यतो मुदा दस्त्री। तदा विमित्रावस्मिन् न चिरादपि सुपरिवेष्यतोऽन्योऽन्यम् / / अनुबादा-अत्यन्त सुन्दर इन राजकुमारों के बीच में आनन्द से यदि अश्विनी कुमार दोनों भाई प्रविष्ट हो जाय, तो वे दोनों इनमें इस प्रकार मिल