________________ नैषधीयचरितं महाकाव्यम् मिथुनादेकमवधीः काममोहितम् // " इति संस्कृता दैवी वाक् छन्दोबद्धा स्वतः निःससार। भाव:-अनेकशाखान्वितवेदशाखिश्रेणीक यत्कण्ठपथेन . भूमिम् / दिवः समागच्छत देववाणी वाल्मीकिरश्लाघत तां सभां सः॥ अनुवादः-अनेक शाखाओं से युक्त वेदत्रयी रूप वृक्षों की श्रेणी से युक्त जिस आदिकवि वाल्मीकि के कण्ठमार्ग से छन्दोमयी देववाणी बिना क्लेश के स्वर्ग से पहले पहल धरातल पर आयी वे वाल्मीकि मुनि भी उस स्वयंवर सभा का वर्णन किये / पहले कभी स्नान के लिये अपने शिष्य के साथ वाल्मीकि मुनि नदी तट पर गये थे उस समय किसी व्याध ने क्रौञ्च पक्षी के जोड़े में से नर पक्षी को मार दिया, पति के विरह में करुण क्रन्दन करती हुई क्रोची को देखकर करुणाई उनके मुख से अविचारित रूप से अनायास छन्दोबद्ध देववाणी सर्वप्रथम निकली "मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः यत् क्रोच्चमिथुनादेकमवधीः काममोहितम्" जिसको सुनकर वे भी चकित हो गये // 57 // प्राशंसि संसद् गुरुणाऽपि चार्वी चार्वाकतासर्वविदूषकेन / आस्थानपढें रसनां यदीयां जानामि वाचामधिदेवतायाः॥ 58 // अन्वयः-चार्वी संसद् चार्वाकता सर्वविदूषकेन गुरुणा अपि प्राशंसि, यदीयां रसनां वाचाम् अधिदेवतायाः आस्थानपर्टी जनामि / व्याख्या-चार्वी = मनोहरा संसद = स्वयंवरसभा, चार्वाकतासर्वविदूषकेन - नास्तिकतावेदशास्त्रादिखण्डकेन, गुरुणा = वाचस्पतिना अपि प्राशंसि = प्रशंसिता, यदीयाम् = तत्सम्बन्धिनीम्, रसनाम् = जिह्वाम् वाग्देवतायाः=सरस्वत्याः, आस्थानपट्टम् = निवासाधारपीठम्, जानामि = अवमि / टिप्पणी-चार्वी = चारुशब्दात् "वोतो गुणचनात्" इति ङीष् प्रत्ययः / चार्वाकतासर्वविदूषकेन-चार्वाकतया सर्वविदूषकेन (तृतीया तत्पुरुषा) प्राशंसि= प्रपूर्वात् शंसेः कर्मणि लुङ् / यदीयाम् = यस्येयं यदीया ताम् यदीयाम् त्यदादीनि च, इति वृद्ध संज्ञा 'वद्धाच्छः' इति छप्रत्ययः तस्येयादेशः। आस्थानपट्टम् = आस्थानायपट्टम् 'आसनान्तरपीठयोः पट्टम्' इति विश्वः। / भावः-वाचस्पतिना केषा नास्तिकवादप्रवर्तकेनापि / स्तुता सभा सा देवी वाचां वाचि स्थिता यस्य / / अनुवादः-नास्तिकवाद के प्रवर्तक सभी वेद शास्त्र के खण्डन करने