________________ शमः सर्गः 27 शरीर वाले थे और विचित्र प्रत्येक वस्तु के देखने से साश्चर्य विस्फारित नेत्र होने कारण एवं छत्रच्छाया में रहने के कारण अम्लान माला वाले सभी लोग समान हो गये थे इसलिये देवों और मनुष्यों में कोई भेद लक्षित नहीं हुआ // 33 // अन्योऽन्यभाषानवबोधभीतेः संस्कृतिमाभिर्व्यवहारवत्सु / दिग्भ्यः समेतेषु नरेषु वाग्भिः सौवर्गवर्गों न नरेरचिह्नि // 34 // अन्वयः-दिग्भ्यः समेतेषु अन्योऽन्यभाषानवबोधभीतेः संस्कृतिमाभिः व्यवहारवत्सु नरेष नरर्वाग्भिः सौवर्गवर्गः न अचिह्नि। व्याल्या-दिग्भ्यः = नानादिग्भ्यः, समेतेषु - समागतेषु, अन्योऽन्यभाषानवबोधभीतेः परस्परभाषानभिज्ञताभयात्, संस्कृतिमाभिः- संस्कृतवाणीभिः; व्यवहारवत्सु-तत्र संस्कृतभाषामेव प्रयुञ्जानेषु, नरेष-मनुष्येष, वाग्भिः वचनरपि, सौवर्गवर्ग: = देवलोकवासिदेववर्गः, नरैः = मानवः, न नहि, अचिह्नि =पर्यचयि / टिप्पणी-अन्योऽन्यभाषानवबोधभीते: अन्योऽन्येषां भाषा तासां अनवबोधः तस्माद् भीतेः (10 तत्पुरुषः, पञ्चमी तत्पुरुषश्च ) / संस्कृतिमाभिः = 'ड्वितः वित्र' इति वित्र प्रत्ययः तदन्तात् 'क्त्रेमप् नित्यम्' इति मप् प्रत्ययः / (सम् ++मित्र+मप् ) सुट् च / सौवर्गवर्ग:- स्वर्गे भवा सौवर्गा ('बारा. दीनाञ्च' इत्यैजागमः तेषां वर्गः (10 तत्पु०)। व्यवहारवत्सु (वि+अब+ ह+घ ) व्यवहारः ततो मतुप् / भावः-विभिन्नभाषाव्यवहारभाजां दिग्भ्यो जनानां समुपागतानाम् / . .. सार्वत्रिकी देवगवी. प्रयुक्ता तृदेवभेदो म गिराभिलक्षितः // अनुवादः-भिन्न भिन्न दिशाओं से आये हुए अनेक भाषा भाषियों के परस्पर अनभिज्ञता के भय से स्वयंवर में सभी लोग सार्वत्रिकी संस्कृत भाषा से व्यवहार करते थे इस कारण भाषा से भी देव और मनुष्यों में भेद लक्षित नहीं हुआ // 34 // ते तत्र भैम्याश्चरितानि चित्रे चित्राणि पौरैः पुरि लेखितानि। निरीक्ष्य निन्युदिवसं निशाञ्च तत्स्वप्नसम्भोगकलाविलासैः॥ 35 // मन्वयः-ते तत्र पौरः चित्रे लेखितानि चित्राणि चरितानि निरीक्ष्य दिव. सम् निन्युः निशाः च तत्स्वप्नसम्भोगकलाविलासैः निन्युः /