________________ मेषषीयवरितं महाकाव्यम् च इति कृतद्वन्द्वानाम्, तेषां श्रीः (10 तत्पु०) विलासर्वदग्ध्यविभूषणश्रीः / स्त्रीशिशुबालिशाः स्त्रियश्च शिशुवश्च बालिशाश्चेति स्त्रीशिशुवालिशाः / / भा:-अभ्यागतानां परिचारकानपि स्वाहार्यशोभापरिपूरिताङ्कान् / समागताः केचन नायकाः विमे स्त्रीबालकाद्या नहि पर्यचेषुः // अनुबादः-अभ्यागतों के परिचारक भी हाव-भाव-भङ्गी-भूषण आदि से ऐसे सुसज्जित थे कि उन्हें स्त्री बालक एवं अनभिज्ञ लोग समझते थे कि ये भी कोई समागत स्वयंवरार्थी ही हैं // 32 // अस्वेदगावाचलरचामरोघरमीलनेत्राः प्रतिवस्तुचित्रः। - अम्लानमाला विपुलातपत्रर्देवा नृदेवाश्च भिदा न भेजुः // 33 // - अन्वयः-चलचामरोधः अस्वेदगात्राः, प्रतिवस्तुचित्रः अनिमीलनेवाः विधुतातपत्रः अम्लानमाला: देवा: तृदेवाः च भिदाम् न भेजुः। व्याख्या-चलचामरोधः = सञ्चालितचामरसमूहैः, अस्वेदगात्रा: = अस्थिप्रकायाः, प्रतिवस्तुचित्रः विलक्षणवस्तुदर्शनविस्मयः, अमीलनेत्रा:-निनिमेषनेत्राः, विधुतातपत्रः- छत्रधारणः, अम्लानपुष्पस्रजः = असकुचितमाल्य. कान्तयः, देवाः = अमराः, तृदेवाः= नरपतयश्च, भिदाम् - वैलक्षण्यम्, न भेजुः =न आपुः। - टिप्पणी-चलचामरोधः = चलाश्च ते चामराः तेषाम् ओघः (कर्मधारपुर:सरः ष० तत्पु०)। अस्वेदगात्रा:-न विद्यते स्वेदो येषु तादृशानि गात्राणि येषान्ते अस्वेदगात्रा: (बहुव्रीहिः ) / प्रतिवस्तुचित्र:= वस्तूनि वस्तूनि इति प्रतिवस्तु (वीप्सायामव्ययीभावः ), चित्रः विस्मयः 'विस्मयोद्धनमाश्चयं चित्रम् इत्यमरः / अमीलनेत्राः =न मीलन्तीत्यमीलानि, तानि नेत्राणि येषान्ते तथोक्ताः (बहुव्रीहि गर्भो बहुव्रीहिः)। विधुतातपत्रः = विधूतानि च तानि आतपत्राणि तैस्तथोक्तः। (कर्मधारयः ) / अस्वेदगात्रा:-न विद्यते स्वेदो येषु तादशानि गात्राणि येषान्ते तथोक्ताः (बहुव्रीहिः)। अम्लानमाला=अम्लाना माला येषान्ते तयोक्ताः (ब० वी० ) / भाव:-बालव्यजना स्विन्ना विचित्रदृश्यानिमिषनयनाः / छत्रच्छायाम्लान-माला नापुर्देवा नृभिर्भेदम् / / अनुबादः-उस स्वयंवर स्थल में चामरों के सञ्चालन से सभी स्वेदरहित