________________ 28 षधीयचरितं महाकाव्यम् व्याख्या-ते= अभ्यागता, तत्र = पुरि, पोरैः पुरवासिभिः, लेखितानि - चित्रकलाविद्भिः अङ्कितानि, भैम्याः = दमयन्त्याः चित्राणि - नानाविधानि आश्चर्याणि च, चरितानि = अनेकप्रकाराचरितानि, निरीक्ष्य = विलोक्य, दिवसम् = दिनम्, निन्युः यापयाञ्चक्रुः, निशाः च = रात्री च, तत्सम्भोगकला. विलासः- वासनोपनीतदमयन्तीसुरतकलाकलापविलासानुभवः, निन्युः = याप यन्ति स्म / टिप्पणी-चित्राणि-नानाविधानि आश्चर्याणि च 'आलेख्याश्चर्ययोः चित्रम्' इत्यमरः / तत्सम्भोगकलाविलासः = तस्याः स्वप्ने याः सम्भोगकलाः त एव विलासाः विनोदाः तः तथोक्तः / (ष. तत्पु० कर्मधारयश्च ) / निरीक्ष्य (निर् +ईक्ष+क्त्वा-ल्यप् ) / ___ भावः-तदीहितं दिवाचितं निरीक्ष्यभीमजोद्भभवम् / निशाश्च सुप्तिसंस्मृतम् व्यनेषुरागता जनाः // अनुवाबा-अनेक देशों से आये उस नगर में स्थित राजाओं ने यत्र तत्र पुरवासियों द्वारा चित्रित अनेक प्रकार के एवं आश्चर्यजनक दमयन्ती के चरित्रों को देखकर दिन बिताया और स्वप्नों में भावनाओं से उपनीत दमयन्ती के अनेक सुरत कलाओं के अनुभव रूप विनोद से रातों को बिताया // 35 // सा विभ्रमं स्वप्नगतापि तस्यां निशि स्वलाभस्य ददे यदेभ्यः / तदर्थिनां भूमिभुजां वदान्या सती सती पूरयति स्म कामम् // 36 // अन्वयः-सती सा तस्याम् निशि स्वप्नगता अपि रम्यः यत् स्वविभ्रमम् ददे, तत् वदान्या सती, अर्थिनाम् भूभुजाम् कामं पूरयति स्म / ___ व्याल्या-सती-पतिव्रता, सा= दमयन्ती तस्याम् = स्वयं वरारम्भप्राक्कालिक्याम्, निशि = रात्री, स्वप्नगता- स्वप्नसन्निहिता अपि, यत् प्रस्तुतम्। विभ्रमम् = स्वविलासम्, अलीकम् ददे= दत्तवती तत् = अलीकविभ्रमदानम्, वदान्यादानशीला, सती= भवन्ती, अथिनाम्, स्वकामुकानाम्, भूभुजाम् == राज्ञाम्, कामम् = मनोरथम्, पूरयतिस्म = पूर्ण कृतवती / नलकजीविताया जागरे दुर्लभं तल्लाभजन्यं सुखमन्वभूवन् मिथ्यात्वात् च नास्याः सतीत्वभङ्गोऽपि जातः। - टिप्पणी-महीभूजाम् = महीम् भुञ्जन्तीति महीभुजः तेषां महीभुजाम् ( उपपदसमासः ) भुजेः क्विप् प्रत्ययः /