________________ बामः सर्गः तस्माज्जाता तस्याः (जन्+ड:) ( उपपदसमासः) तथोक्तायाः। महीगौरवसासहिः-मह्या गौरवं महीगौरवं तत् सासहि ( द्विती० तत्पु०) सह् धातोः यङन्तात् 'सहि-वहि-चाल-पतिभ्यो यङन्तेभ्यः किकिनी वक्तव्यो' इति किकिनो तयोलिड्वद्भावात् 'नलोके'त्यादिना षष्ठीनिषेधात् कर्मणि द्वितीया / भाव:धराधराऽऽधारधरामहीयो भारं विवोढुं क इवाऽन्यसपः। क्षमः क्षमायाः विनिवेश्य भारं यस्मिन् समीयाद् वरणे स शेषः // अनुवाबा-अधोलोक के अधिपति शेषनाग दमयन्ती के स्वयंवर मण्डप में नहीं प्रविष्ट हो सके वे भूमि के भार को किस पर रख कर जाय। कौन सर्प भूमि के महान भार को वहन कर सकता है // 15 // . . ययौ विमृश्योर्ध्वदिशः पतिर्न स्वयंवरं वीक्षितधर्मशास्त्रः / ध्यलोकि लोके श्रुतिषु स्मृतौ वा समं विवाहः क्व पितामहेन // 16 // अन्वयः-वीक्षितधर्मशास्त्र: ऊर्ध्वदिशः पतिः विमृश्य स्वयंवरं न ययो पितामहेन समं विवाहः लोके क्व व्यलोकि श्रुतिषु स्मृती क्व दृष्टः / व्यास्या-वीक्षितधर्मशास्त्र:- सम्यक् परिशीलितधर्मशास्त्रः, ऊर्ध्वदिशः पतिः ऊध्वंलोकाधिपतिः ब्रह्मा, विमृश्य = विचार्य, स्वयंवरम् = स्वयंवरभुवम्, न ययौन जगाम, पितामहेन =पितुः पित्रा, समम् =सह, विवाहःपरिणयः लोके= जगति, क्व=कुत्र, व्यलोकि = दृष्टः, श्रुतिषु - वेदेषु, स्मृती=मन्वादिधर्मशास्त्रे वा, क्व=कुत्र, दृष्टः अधीतः। लोके वेदे धर्मशास्त्रे क्वापि न विहितः। टिप्पणी-वीक्षितधर्मशास्त्र:=वीक्षितानि धर्मशास्त्राणि येन सः वीक्षितधर्मशास्त्रः (बहुव्री०)-वि+ ईक्ष+क्त; शास्त्यनेनेति शास्त्रम्-शास् + ष्ट्रल् / पितामहेन =पितुः पिता पितामहस्तेन पितामहेन, पितृ शब्दात् 'पितु - महच्' इति डामहच् प्रत्ययः / 'पितामहो विरचिः स्यात् सातस्य जनकेऽपि च' इति विश्वः / 'असपिण्डा यवीयसीमिति स्मरणात् / अत्र सामान्येन विशेष समर्थनरूपोऽर्थान्तरन्यासः। . भावा-न लौकिको न श्रुतिधर्मशास्त्रश्रुतो विवाहस्तु पितामहेन / ___ समस्तशास्त्रस्मृतिविद स वेधों ततो न तत्राध्यगमत् स्वयंवरम् // . अनुवा-धर्मशास्त्रों के सम्यक् शाता मार्वलोक के अधिपति ब्रह्मा विचार