________________ 12 नेवधीयचरितं महाकाव्यम् . प्याल्या-गिरिजा = पार्वती, स्वभ:- निजपतेः, भैमीविवाहम् =दमयन्तीवरणम्, कथम् - केन प्रकारेण, सहते = मर्षयति, या=गिरिजा, अस्य - स्वभर्तुः, अर्धम् = सामि, तनुः = अङ्गम्, तेन = ततो हेतुना, विदर्भान् = निषधान् अवजन्त्या = अगच्छन्त्या, तया = गिरिजया, ईशानयानायः= शङ्करप्रयाणाय विघ्नः = अन्तरायः, विदधे = कृतः / टिप्पणी-स्वभर्तुः स्वस्य भर्ता स्वभर्ता तस्य स्वभर्तुः (10 तत्पु०)। गिरिजा = गिरेता गिरिजा (जन+ड ) ( उपपदसमासः ) / भैमीविवाहम् =भीमस्यापत्यं स्त्री भैमी। अपत्येऽण् 'टिड्ढे'ति डीप, तया विवाहम् (तृतीया तंत्पु०)। अर्धम् - 'पुंस्पर्धोऽधं समेंशके' इत्यमरः। ईशानयानाय%3D ईशानस्य यानम् तस्मै ईशानयानाय (10 तत्पु०)। अचलत्यर्धे कथमर्धान्तरं चले चलने वा शरीरं विशीर्यंत, निष्क्रियं वा स्यात् अतः शङ्करो न जगाम / अर्धाङ्गनिष्ठा गिरिजा गिरीशं भैमी विवोढुं सहतां कथन्नु / तयाऽवजन्त्या निषधान न्यषेधि शम्भोः प्रयाणं प्रपिपासतोऽतेः / / अनुबाबा-पार्वती अपने पति शकर का दमयन्ती के साथ विवाह कैसे सह सकती है जो उनका आधा अङ्ग है इसलिये विदर्भ को न जाती हुई उसने जाने के इच्छुक भी शङ्कर को यात्रा में विघ्न डाल दिया। यदि आधा अङ्ग न जाय तो आधा दक्षिण भाग कसे जा सकता है, जायगा तो फट जायगा या निष्क्रिय हो जायगा। स्वयंवर भीमनरेन्द्रजाया दिशः पतिर्न प्रविवेश शेषः / प्रयातु भारं स निवेश्य कस्मिन्नहिमहीगौरवसासहिः कः // 15 // अन्नय:-दिशः पतिः शेषः भीमनरेन्द्रजायाः स्वयंवरं न प्रविवेश, सः भारं कस्मिन् निवेश्य प्रयातु, कः अहिः महीगौरवसासहिः। ग्याल्या-दिशः = अधोदिशः, पतिः = पालकः, शेषः= अनन्तः, स्वयंवरम् = दमयन्त्याः स्वयंवरमण्डपम् न प्रविवेश = न प्रविष्टवान्, सः = शेषः; भारम् = भूमिधारणरूपम्, कस्मिन् = अहो, निवेश्य = संस्थाप्य, प्रयातु 3 गच्छतु, महीगौरवसासहिः= महीयांसं महीभारं वोढा, कः = कतमः, अहिः= सर्पोऽस्तीति शेषः। टिप्पणी--भीमनरेन्द्रजाया:- भीमश्वासी नरेन्द्रः भीमनरेन्द्रः (कर्मधारयः)