SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ જ્ઞાનસાર N.VIA, सिद्धि सिद्धपुरे पुरन्दरपुरस्पर्धावहे लब्धां श्विदीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि / एतद्भावनभावपावनमनश्चश्वञ्चमत्कारिणां, तैस्तैर्दीपशतैः सुनिश्चयमतैनित्योऽस्तु दीपोत्सवः॥१३॥ केषांचिद्विषयज्वरातुरमहो चित्तं परेषां विषा वेगोदर्ककुतर्कमूञ्छितमथान्येषां कुवैराग्यतः / लग्नालर्कमबोधकूपपतितं चास्ते परेषामपि, स्तोकानां तु विकारभाररहितं तज्ज्ञानसाराश्रितम् // 14 // जातोद्रेकविवेकतोरणततौ धावल्यमातन्वति, - हृद्गहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः / पूर्णानन्दघनस्य किं सहजया तद्भाग्यभङ्ग्याऽभव चैतद्ग्रन्थमिषात् करग्रहमहश्चित्र चरित्रश्रियः // 15 // भावस्तोमपवित्रगोमयरसैः लिव भूः सर्वतः, संसिक्ता समतोदकैरथ पथि न्यस्ता विवेकस्रजः / अध्यात्मामृतपूर्णकामकलशचक्रेज शास्त्रे पुरः, पूर्णानन्दघने पुरं प्रविशति स्वीयं कृतं मंगलम् // 16 //
SR No.032774
Book TitleGyansara Ashtak ane Deshna Sangraha
Original Sutra AuthorN/A
AuthorYashovijay
PublisherKailash Kanchan Bhavsagar Shraman Sangh Seva Trust
Publication Year
Total Pages1004
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy