SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ જ્ઞાનસાર 513 32 सर्वनयाश्रयणाष्टक धावन्तोऽपि नयाः सर्वे स्थर्भावे कतविश्रमाः। चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः // 1 // पृथग् नयाः मिथः पक्षप्रतिपक्षकदर्थिताः। समवृत्तिसुखाखादी ज्ञानी सर्वनयाश्रितः॥२॥ नाप्रमाणं प्रमाणं वा सर्वमप्यविशेषितम् / विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता // 3 // लोके सर्वनयज्ञानां ताटस्थ्यं वाऽप्यनुग्रहः / स्यात् पृथग्नयमूढानां स्मयार्तिर्वाऽतिविग्रहः // 4 // श्रेयः सर्वनयज्ञानां विपुलं धर्मवादतः। शुष्कवादाद् विवादाच्च परेषां तु विपर्ययः॥५॥ प्रकाशितं जनानां यैर्मतं सर्वनयाश्रितम् / चित्ते परिणतं चेदं येषां तेभ्यो नमो नमः // 6 // निश्चये व्यवहारे च त्यक्त्वा ज्ञाने च कर्मणि / एकपाक्षिकविश्लेषमारूढाः शुद्धभूमिकाम् // 7 // अमृढलक्ष्याः सर्वत्र पक्षपातविवर्जिताः। जयन्ति परमानन्दमयाः सर्वनयाश्रयाः // 8 // उपसंहार पूर्णो मनः स्थिरोऽमोहो ज्ञानी शान्तो जितेन्द्रियः। त्यागी क्रियापरस्तृतो निर्लेपो निस्पृहो मुनिः॥१॥ विधाविवेकसपनो मध्यस्थो भयवर्जितः।
SR No.032774
Book TitleGyansara Ashtak ane Deshna Sangraha
Original Sutra AuthorN/A
AuthorYashovijay
PublisherKailash Kanchan Bhavsagar Shraman Sangh Seva Trust
Publication Year
Total Pages1004
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy