SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ अनसार रुद्धबाबमनोवृत्तेर्धारणाघारया स्यात् / प्रसमस्याप्रमत्तस्य चिदानन्दसुधालिहः // 7 // साम्राज्यमप्रतिद्वन्द्वमन्तरेव वितन्वतः / ध्यानिनो नोपमा लोके सदेवमनुजेऽपि हि // 8 // 31 तपअष्टक ज्ञानमेव बुधाः प्राहुः कर्मणां तापनात् तपः। तदाभ्यन्तरमेवेष्टं बायं तदुपबृंहकम् // 1 // आनुश्रोतसिकी वृत्तिर्बालानां सुखशीलता। प्रातिश्रोतसिकी वृत्तिानिनां परमं तपः // 2 // धनार्थिनां यथा नास्ति शीततापादि दुस्सहम् / तथा भवविरक्तानां तत्त्वज्ञानार्थिनामपि // 3 // सदुपायप्रवृत्तानामुपेयमधुरत्वतः। ज्ञानिनां नित्यमानन्दवृद्धिरेव तपस्विनाम् // 4 // इत्थं च दुःखरूपत्वात् तपो व्यर्थमितीच्छताम् / बौद्धानां निहता बुद्धिबौद्धानन्दापरिक्षयात् // 5 // यत्र ब्रह्म जिनाएं च कषायाणां तथा हतिः / सानुबन्धा जिनाज्ञा च तत्तपः शुद्धमिष्यते // 6 // तदेव हि तपः कार्य दुर्ध्यानं यत्र नो भवेत् / येन योगा न हीयन्ते क्षीयन्ते नेन्द्रियाणि च // 7 // मूलोचरगुणश्रेणिप्राज्यसाम्राज्यसिद्धये / बाबमाभ्यन्तरं चेत्थं तपः कुर्यान्महामुनिः // 8 //
SR No.032774
Book TitleGyansara Ashtak ane Deshna Sangraha
Original Sutra AuthorN/A
AuthorYashovijay
PublisherKailash Kanchan Bhavsagar Shraman Sangh Seva Trust
Publication Year
Total Pages1004
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy