________________ જ્ઞાનસાર પn૧ प्राग्धर्मलवणोत्तारं धर्मसन्न्यासवह्निना। कुर्वन् पूरय सामर्थ्य राजन्नीराजनाविधिम् // 5 // स्फुरन्मङ्गलदीपं च स्थापयानुभवं पुरः। योगनृत्यपरस्तौर्यत्रिकसंयमवान् भव // 6 // उल्लसन्मनसः सत्यघण्टां वादयतस्तव / भावपूजारतस्येत्थं करकोडे महोदयः // 7 // द्रव्यपूजोचिता भेदोपासना गृहमेधिनाम् / भावपूजा तु साधनामभेदोपासनात्मिका // 8 // 30 ध्यानाष्टक ध्याता ध्येयं तथा ध्यानं त्रयं यस्यैकतां गतम् / मुनेरनन्यचित्तस्य तस्य दुःखं न विद्यते // 1 // ध्याताऽन्तरात्मा ध्येयस्तु परमात्मा प्रकीर्तितः। ध्यानं चैकाग्र्यसंवित्तिः समापत्तिस्तदेकता // 2 // मणाविव प्रतिच्छाया समापत्तिः परात्मनः / क्षीणवृत्तौ भवेद् ध्यानादन्तरात्मनि निर्मले // 3 // आपत्तिश्च ततः पुण्यतीर्थकृत्कर्मबन्धतः। तद्भावाभिमुखत्वेन संपत्तिश्च क्रमाद् भवेत् // 4 // इत्थं ध्यानफलाद् युक्तं विंशतिस्थानकाद्यपि / कष्टमात्रं त्वभव्यानामपि नो दुर्लभं भवे // 5 // जितेन्द्रियस्य धीरस्य प्रशान्तस्य स्थिरात्मनः / सुखासनस्थस्य नासाग्रन्यस्तनेत्रस्य योगिनः // 6 //