________________ જ્ઞાનસાર .vvvvvvRAM.AN 27 योगाष्टक मोक्षण योजना योगः सर्वोऽप्याचार इष्यते / विशिष्य स्थानवालम्बनकाय्यगोचरः॥१॥ कर्मयोगद्वयं तत्र ज्ञानयोगत्रयं विदुः। विरतेष्वेव नियमाद् बीजमा परेष्वपि // 2 // कृपानिर्वेदसंवेगप्रशमोत्पत्तिकारिणः। भेदाः प्रत्येकमत्रेच्छाप्रवृत्तिस्थिरसिद्धयः॥३॥ इच्छा तद्वत्कथाप्रीतिः प्रवृत्तिः पालनं परम् / स्थैर्य बाधकभीहानिः सिद्धिरन्यार्थसाधनम् // 4 // अर्थालम्बनयोश्चैत्यवन्दनादौ विभावनम् / श्रेयसे योगिनः स्थानवर्णयोर्यत्न एव च // 5 // आलम्बनमिह ज्ञेयं द्विविधं रूप्यरूपि च / अरूपिगुणसायुज्ययोगोऽनालम्बनः परः // 6 // प्रीतिभक्तिवचोऽसंगैः स्थानाद्यपि चतुर्विधम् / तस्मादयोगयोगातर्मोक्षयोगः क्रमाद्भवेत् // 7 // स्थानाधयोगिनस्तीर्थोच्छेदाद्यालम्बनादपि / सूत्रदाने महादोष इत्याचार्याः प्रचक्षते // 8 // ___28 नियागाष्टक यः कर्म हुतवान् दीप्ते ब्रह्मानौ ध्यानध्याय्यया / स निश्चितेन यागेन नियागप्रतिपत्तिमान् // 1 // पापध्वंसिनि निष्कामे ज्ञानयज्ञे रतो भव /