________________ - ~ - ~ anAnmo0000000 508 જ્ઞાનસાર चिन्मात्रदीपको गच्छेद् निर्वातस्थानसंनिभैः / निष्परिग्रहतास्थैर्य धर्मोपकरणैरपि // 7 // मूर्छाछन्नधियां सर्व जगदेव परिग्रहः। मूर्छया रहितानां तु जगदेवापरिग्रहः // 8 // 26 अनुभवाष्टक सन्ध्येव दिनरात्रिभ्यां केवलश्रुतयोः पृथक् / बुधैरनुभवो दृष्टः केवलार्कारुणोदयः // 1 // व्यापारः सर्वशास्त्राणां दिक्प्रदर्शन एव हि / पारं तु प्रापयत्येकोऽनुभवो भववारिधेः // 2 // अतीन्द्रियं परं ब्रह्म विशुद्धानुभवं विना / शास्त्रयुक्तिशतेनापि न गम्यं यद् बुधा जगुः // 3 // ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः। कालेनैतावता प्राज्ञैः कृतः स्यात् तेषु निश्चयः // 4 // फेषां न कल्पनादर्वी शास्त्रक्षीरानगाहिनी। विरलास्तद्रसास्वादविदोऽनुभवजिह्वया // 5 // पश्यतु ब्रह्म निर्द्वन्द्वं निर्द्वन्द्वानुभवं विना / कथं लिपिमयी दृष्टिमियी वा मनोमयी // 6 // न सुषुप्तिरमोहत्वान्नापि च वापजागरौ / कल्पनाशिल्पविश्रान्तेस्तुर्यैवानुभवो दशा // 7 // अधिगत्याखिलं शब्दब्रह्म शास्त्रदृशा मुनिः। . वसंवेद्यं परं ब्रह्मानुभवेनाधिगच्छति // 8 //