________________ જ્ઞાનસાર 503 तत्वदृष्टिः श्वकाकानां भक्ष्यं कृमिकुलाकुलम् // 5 // गजाश्वर्भूपभवनं विस्मयाय बहिर्देशः / तत्राश्वेभवनात् कोऽपि भेदस्तत्वदृशस्तु न // 6 // भस्मना केशलोचेन वपुधृतमलेन वा। महान्तं बाह्यदृग् वेत्ति चित्साम्राज्येन तत्ववित // 7 // न विकाराय विश्वस्योपकारायैव निर्मिताः। स्फुरत्कारुण्यपीयूषवृष्टयस्तत्वदृष्टयः // 8 // बाह्यदृष्टिप्रचारेषु मुद्रितेषु महात्मनः / अन्तरेवावभासन्ते स्फुटाः सर्वाः समृद्धयः // 1 // समाधिर्नन्दनं धैर्य दम्भोलिः समता शची / ज्ञानं महाविमानं च वासवश्रीरियं मुनेः // 2 // विस्तारितक्रियाज्ञानचर्मच्छतो निवारयन् / मोहम्लेच्छमहावृष्टिं चक्रवर्ती न किं मुनिः 1 // 3 // नवब्रह्मसुधाकुण्डनिष्ठाधिष्ठायको मुनिः / नागलोकेशवद् भाति क्षमां रक्षन् प्रयत्नतः // 4 // मुनिरध्यात्मकैलाशे विवेकवृषभस्थितः / शोभते विरतिज्ञप्तिगंगागौरीयुतः शिवः // 5 // ज्ञानदर्शनचन्द्रार्कनेत्रस्य नरकच्छिदः / सुखसागरमग्नस्य किं न्यूनं योगिनो हरेः // 6 //