________________ સાનસાર विषयोमिविषोद्गारः स्यादतृप्तस्य पुद्गलैः। ज्ञानतृप्तस्य तु ध्यानसुधोद्गारपरम्परा // 7 // सुखिनो विषयातृप्ता नेन्द्रोपेन्द्रादयोऽप्यहो। भिक्षुरेकः सुखी लोके ज्ञानतृप्तो निरञ्जनः॥८॥ 11 निर्लेपाष्टक संसारे निवसन् स्वार्थसजः कजलवेश्मनि / लिप्यते निखिलो लोकः ज्ञानसिद्धो न लिप्यते // 1 // नाहं पुद्गलभावानां कर्ता कारयिताऽपि च / नानुमन्ताऽपि चेत्यात्मज्ञानवान् लिप्यते कथम् ? // 2 // लिप्यते पुद्गलस्कन्धो न लिप्ये पुद्गलैरहम् / चित्रव्योमाञ्जनेनेव ध्यायन्निति न लिप्यते // 3 // लिप्सताज्ञानसंपातप्रतिघाताय केवलम् / निर्लेपज्ञानमनस्य क्रिया सर्वोपयुज्यते // 4 // तपःश्रुतादिना मत्तः क्रियावानपि लिप्यते / भावनाज्ञानसंपन्नो निष्क्रियोऽपि न लिप्यते // 5 // अलिप्तो निश्चयेनात्मा लिप्तश्च व्यवहारतः / शुद्ध्यत्यलिप्तया ज्ञानी क्रियावान् लिप्तया दृशा // 6 // ज्ञानक्रियासमावेशः सहैवोन्मीलने द्वयोः। भूमिकाभेदतस्वत्र भवेदेकैकमुख्यता // 7 // सज्ञानं यदनुष्ठानं न लिप्तं दोषपङ्कतः। शुद्धबुद्धस्वभावाय तस्मै भगवते नमः॥८॥