SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ કર જ્ઞાનસાર मिथ्यात्वशैलपक्षच्छिद् ज्ञानदम्भोलिशोभितः / निर्भयः शक्रवद् योगी नन्दत्यानन्दनन्दने // 7 // पीयूषमसमुद्रोत्थं रसायनमनौषधम् / अनन्यापेक्षमैश्वयं ज्ञानमाहुर्मनीषिणः // 8 // 6 शमाष्टक विकल्पविषयोत्तीर्णः स्वभावालम्बनः सदा / ज्ञानस्य परिपाको यः स शमः परिकीर्तितः // 1 // अनिच्छन् कर्मवैषम्यं ब्रह्मांशेन समं जगत् / आत्माभेदेन यः पश्येदसौ मोक्षं गमी शमी // 2 // आरुरुक्षुर्मुनियोंगं श्रयेद् बाह्यक्रियामपि / योगारूढः शमादेव शुध्यत्यन्तर्गतक्रियः // 3 // ध्यानवृष्टेर्दयानद्याः शमपूरे प्रसर्पति / विकारतीरवृक्षाणां मूलादुन्मूलनं भवेत् // 4 // ज्ञानध्यानतपःशीलसम्यक्त्वसहितोऽप्यहो। तं नाप्नोति गुणं साधुर्यमाप्नोति शमान्वितः // 5 // वयंभूरमणस्पर्धिवर्धिष्णुसमतारसः / मुनियेनोपमीयेत कोऽपि नासौ चराचरे // 6 // शमसूक्तसुधासिक्तं येषां नक्तंदिनं मनः / कदापि ते न दह्यन्ते रागोरगविषोमिभिः // 7 // गर्जज्ज्ञानगजोत्तुंगरंगद्ध्यानतुरंगमाः। जयन्ति मुनिराजस्य शमसाम्राज्यसंपदः // 8 //
SR No.032774
Book TitleGyansara Ashtak ane Deshna Sangraha
Original Sutra AuthorN/A
AuthorYashovijay
PublisherKailash Kanchan Bhavsagar Shraman Sangh Seva Trust
Publication Year
Total Pages1004
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy