________________ જ્ઞાનસાર 330 ..nnnnnnvvvwww.sex JanAAAAA/ 22 भवोद्वेगाष्टक 'यस्य गम्भीरमध्यस्याज्ञानवज्रमयं तलम् / रुद्धा व्यसनशैलोधैः पन्थानो यत्र दुर्गमाः॥१॥ पातालकलशा यत्र भृतास्तृष्णामहानिलैः। कषायाश्चित्तसंकल्पवेलावृद्धि वितन्वते // 2 // स्मरौर्वाग्निज्वलत्यन्तर्यत्र स्नेहेन्धनः सदा। यो घोररोगशोकादिमत्स्यकच्छपसंकुलः // 3 // दुर्बुद्धिमत्सरद्रोहै विद्युद्दतिगर्जितैः / यत्र सांयात्रिका लोकाः पतन्त्युत्पातसंकटे // 4 // 1 गम्भीरमध्यस्यली२ छे मध्य भाग नो, मेवा. यस्य= o संसारसमुद्रनु. अज्ञानवज्रमयंमज्ञान३५ १००थी बने. तलं-dजी छ. यत्र=orni. व्यसनशैलोघैः स४८३५ पतना समूह 43. रुद्धाः=३ धायेसा. दुर्गमाः=or- शय तेवा. पन्थानः मार्गो छ. (1) यत्र=orयां. तृष्णामहानिलैः=तृ०९||३५ भला वायुथी. भृताः मारेक्षा. पातालकलशाः= पातास 42235. कषायाः=ोधादि या२ ४ायो.चित्तसंकल्पवेलावृद्धिं=भनना स७८५३५ भरतीने. वितन्वते विस्तारे छे. (2) यत्र-orii. अन्तर=मध्यमां. सदाभेश स्नेहेन्धनः रेनेड-राग ra)35 धनवाणे. स्मरौर्वाग्निः= भ३५ १७वानस. ज्वलतिपणे छ. य. घोररोगशोकादिमत्स्यकच्छपसंकुल: H42 / / भने કાદિરૂપ માછલાં અને કાચબાથી ભરેલો છે. (3) ___दुर्बुद्धिमत्सरद्रोहै: हुटमुदि, मत्स२ भने 735. विद्युदुर्वातगजतैः विणी, वालोमने गई / वडे. यत्र=rii. सांयात्रिकाः= खापटी. लोकाः / / . उत्पातसंकटे तो।न३५ सभां . पतन्ति= छ. (4)