________________ हैमपश्चपाठी. [हैमस्थामनिलयतीत्यादयो द्रष्टव्याः / 1090 धनादेः पत्युः // 6 // 1 // 14 // धन / अश्व / गज / शत / गण / कुल। गृह / पशु / धर्म / धन्वन् / सभा। सेनो / क्षेत्र / अधि / राष्ट्र / धान्य / प्राण इति धनादिः / / 1099 उत्सादेरञ् // 61 // 19 // उत्स। उदपान / विकर / विनद / महानद / महानस / महाप्राण / महाप्रयाण / तरुण / तलुन / धेनु / पक्ति / जगती / बृहती.। त्रिष्टुभ् / अनुष्टुभ् / जनपद / भरत / उशीनर / ग्रीष्म। अच्छन्दसि / पीलकण। उदस्थान / देशे वृषद् / अंशे वृषदंश इत्यन्ये / भल्लकीय / रथन्तर / मध्यंदिन / बृहत् / महिमन् / मिहदित्यपि केचित् / सत्वच्छब्दो मत्त्वन्तः / सत्वतोऽपत्यं तत्र भवो वा सात्वतः / अन्ये तु नागममपीच्छन्ति / सात्वन्तः / कुरु / पञ्चाल / इन्द्रावसान / उष्णिह् / ककुभ् / अकारान्तावेतावित्यन्ये / सुवर्ण / हंसपथ। वर्धमान इति उत्सादिः। 1117 बाह्वादिभ्यो गोत्रे // 6 // 1 // 32 // चाहु / उपवाकु / निवाकु / वटाकु / वटाकु / उपबिन्दु / चाटाकु / वृकला / कृकला / चूडा / बलाका / जङ्घा / छगला / अगला / लगहा / ध्रुवका / मूषिका / सुमित्रा / दुर्मित्रा / वृकलादिभ्यो यथासंभवमेयणो मानुषीनामलक्षणस्य चाणोऽपवादोऽयमिञ् / युधिष्ठिर। अर्जुन / राम / संकर्षण / कृष्ण / गद / प्रद्युम्न / साम्ब / सत्यक / शुर / अमुर / अजीगर्त / मध्यंदिन / एषु ऋश्यादिलक्षणस्याणोऽपवादः / सुधाकन् / स्वधावत् / पुष्करसद् / अनुहरत् / अनडुह् / पश्चन् / सप्तन् ।अष्टन् / क्षेमधन्विन् / माषशिरोविन् / शृङ्खलतोदिन् / खरनादिन् / प्राकारमर्दिन् / नगरमर्दिन् / इन्द्रशर्मन् / मद्रशर्मन् / अग्निशर्मम् / देवशर्मन् / उपदश्च / उदञ्च / कुनामन् / सुनामन् / सुदामन् / शिरस् / लोमन् / एतौ तदन्तौ / इस्तिशिरसोऽपत्यं हास्तिशीर्षिः / औडुलौमिः / शारलौमिः / इति बाह्वादयः / बहुवचनमाकृतिगणार्थम् / तेन सख्युरपत्यं साखिः। संवेशिनः। सांवेशिः। उदङ्कस्य औदतिः / औद्दालकिः / वाल्मीकिः / आरुणिः इत्यादि सिद्धं भवति / 1120 अजादिभ्यो धेनोः // 6 // 34 // अजादयः प्रयोगतोऽनुसर्तव्याः। 1928 बिदादेर्वृद्ध // 641 // बिद / उर्व / कश्यप / कुशिक / भरद्वाज / उपमन्यु / किलात / कीदर्भ / विश्वानर / ऋष्टिषेण / ऋतभाग / हर्यश्व / प्रियक / पियक / अपस्तम्भ / कुवाचर / कूवाचर / शरद्वत् / शुनक / धेनु / उत्सादिष्वपि धेनुशब्दः पठ्यते / स प्रत्यग्रप्रसवगव्यादिवाचकः। अयमृषिवचनः। अश्व / शंख / गोपवन / शिग्रु / विन्दु / ताजम / अश्वावतान / श्यामाक / श्यापर्ण / हरित / किन्दास / वस्यस्क / अर्कलुश / वध्योग / विष्णुवृद्ध / वृष्णिवृद्ध / प्रतिबोध / रथीतर / रथंतर / गविष्ठिर / गविष्ठिल / निषाद / शबर / सठर / सृदाकु / पृदाकु / केचिदेतौ हरितादेः प्राक् पठन्ति / तन्मते 'रितादेरलः' इत्यायनण् न भवति। मठरशब्दं गोपवनादावपि अञो लुबभावार्थ