________________ 958 हैमपञ्चपाठी. गौरादीनां गुणवचनत्वेनाजातिगचित्वादप्राप्ते पाठः / यस्तु विकलेति कालविशेषवाची आनन्तःस विगता कलेति भविष्यति। दास। चेट। विट। भिक्षक / बन्धक। पुत्र / गायत्र / आनन्द / टेट / कटेट / नट / एषामजातिवचनत्वादप्राप्ते पाठः। काव्य / शैव्य / मत्स्य / मनुष्य / मुकय / हय / गवय / ऋस्य / द्रुण / ओकण / एषां जातिवाचित्वेप्यष्टानां यान्तत्वाद् द्रुणौकणयोर्नित्यस्त्रीविषयत्वादप्राप्ते पाठः। भौरिकि। भौलिकि / भौलिङ्गि / औद्ग्राहमाति। आलच्चि / कालचि / सौधर्म / आयस्थूण / आरद / भौरिकिभौलिक्योः क्रौड्यादित्वात् शेषाणां त्वणिजन्तानां गुरूपान्त्यत्वात् ष्ये प्राप्ते पाठः / कथं भौरिक्या, भौलिक्या ? क्रौड्यादिपाठात् ज्योऽपि / आपच्चिको राष्ट्रसरूपः क्षत्रियस्तस्यापत्यं स्त्रो आपच्चिकीत्यत्र शकादित्वाद् ज्यलोपेऽपि जातिवाचित्वाद् ङीर्भवति / दोट / वरट / नाट / मूलाट / पाट / सृपाट / पेट / पट / पटल / पुट / कुट / फाण्टश / धातक / केतक। तर्कर / शर्कार / बदर / कुवल / लवण / बिल्व / आमलक / मालत / वेतस / अतस / आढक / कदर / कदल / गुडून / बाकुच / नाच / माच / कुम्भ / कुसुम्भ / यूष / मेष / सूष / मूष / करीर / सल्लक / वल्लक / मल्लक / मालक / मेथ। पिप्पल / हरीतक / कोशातक। शम / तम। सुषव / शृङ / भृङ्ग / बर्बर / पाण्ड / लोहाण्ड / शष्कण्ड / पिण्ड / मण्डर / मण्डल / यूप / सूप / सूर्प / सूर्म / मठ / पिठर / कुर्द / गूर्द / सूर्द / खार / काकण / द्रोण / अरोहण / ओकण / वृस / आसन्द / अलन्द / कन्दल / सलन्द / देह / देहल / शष्कुल / शव / सूच / भञ्जर। अलज / गण्डूज / वैजयन्त ! शालूक / उपरतस / सच्छेद / एषां नित्यस्त्रीविषयत्वादप्राप्ते पाठः। क्रोष्टु सरस् अनयोरनकारान्तत्वादप्राप्ते पाठः। अनड्वाही अनडुही। अत एव पाठादन/शब्दस्य उल्यामुकारस्य पक्षे वाशब्दादेशः। सौ नित्यं नागमाभावश्च / प्रत्यवरोहिणी। पृथिवी / आग्रहायणी / सप्रत्ययपाठः पुंवद्भावनिषेधार्थः। अनड्वाहीभार्यः। अनडुहीवृन्दारकेत्यादि। तद्धितलोपेऽपि लुगभावार्थश्च / पञ्चानड्वाहिः। दशानडुहिः। आश्मरथ्यः।-गोत्रयजन्तात् डायन् मा भूत् येव यथा स्यादित्यस्य पाठः। पहि-पर्येहि-अनयोरिदन्तत्वाद् विकल्पे प्राप्ते नित्यार्थः पाठः। बहुवचनमाकृतिगणार्यम् / तेन नद / मह / भव / प्लव / चर। गर / तर / गाह / देव / सूद / अराल / उदवड / चण्ड / उमाभङ्ग / हरीकणी। वटर / अधिकारी / एषण / करणे-इति केचित् / इष्यते अन्विष्यतेऽनया दोष इति इषोऽनिच्छायाम् इत्यने सति एषणी वैद्यशलाका। करणादन्यत्रैषणा / अन्वेषणा / आबेव / तदन्ये न मन्यन्ते / 441 नवा शोणादेः // 2 // 4 // 31 // शोण / चण्ड / अराल / कमल / कृपण / विकट / विशाल। विशंकट / भरुज / ध्वज / कल्याण / उदार / पुराण / बहुबहुः बह्वी। एवंनामा काचित् / 448 असहनविद्यमानपूर्वपदात् स्वाङ्गादक्रोडादिभ्यः॥२४॥३८॥ अक्रोडा. दिभ्य इति किम्। कल्याणो क्रोडा अस्याःकल्याणक्रोडा / क्रोडाशब्दःस्त्रोक्लोब