________________ सिद्धहैमबृहत्मक्रिया. [व्यंजनान्तपुंल्लिङ्ग धित्वे षस्य डत्वे च शिडभावान्नकारस्यानुस्वारो न भवति / कसुप्रत्ययान्तो विद्वस शद्धः / विद्वान् / विद्वांसौ / विद्वांसः / विद्वांसम् / विद्वांसौ।। . 372 कसुष्मतौ च // 2 / 1 / 105 // णिक्यघुड्वर्जिते यकारादौ स्वरादौ मतौ च प्रत्यये परे कस उष् स्यात् / विदुषः / विदुषा। 373 सन्मध्वन्स्कस्सनडहो दः // 2 / 1 / 68 // सन्मध्वन्सोः कस्पत्ययान्तस्य सकारान्तस्यानडुङ्शदस्य च योऽन्त्यस्तस्य पदान्ते वर्तमानस्य दकारः स्यात् / विद्वद्भ्याम् / विद्वत्सु / हे विद्वन् / 'कस्स्' इति द्विसकारपाठः सान्तस्यैव यथा स्यात् , इह मा भूत-विद्वान् / उपसेदिवान् / सकारस्य पदस्येति लोपेन निवर्तितत्वात्। एतच्च दत्वं 'येन नापाप्ते यो विधिरारभ्यते स तस्यैव बाधको भवति ' इति न्यायात् रुत्वढत्वयोरेव बाधकम् , संयोगान्तलोपे पुनः प्राप्ते चाप्राप्ते चारभ्यते इति तस्य बाधकं न भवति / उपसेदिवांसः। उपसेदिवांसम् / शसादिस्वरादौ ' आगमा यद्गुणीभूता' इति इट्सहितस्य कस उष् / उपसेदुषः / उपसेदिवट्यामित्यादि / न्समहतोरित्यत्र महच्छदसाहचर्याच्छुद्धधातोः किबन्तस्य न न दीर्घः , तेन सुष्टु हिनस्तीति सुहिन् / सुहिंसौः। सुहिंसः। सुहिन्भ्याम् / मुहिन्सु। उखया युतेन स्थाल्या वा संसते उखासत्-द् / उखास्रसौ / उखास्रसः। उखासद्भ्यामित्यादि / एवं पर्णध्वत् / उदित् पुंस् शब्दः। 374 पुंसोः पुमन्म्॥११४७३॥पुंसु इत्येतस्योदितस्तत्संबंधिन्यन्यसंबंधिनि वा घुटि परे पुमन्स् इत्ययमादेशः स्यात् / पुमान् / पुमांसौ / पुमांसः। पुमांसम् / पुंसः पदस्येति सलोपे पुंभ्याम् / पुसु / हे पुमन् / एवमीषदूनः पुमान् बहुपुमान् / प्रियपुमान् / २पुंसोरुदित्त्वात् प्रियपुंसितरा, प्रियपुंस्तरा, प्रियपुंसीतरेत्यादौ डीहस्ववद्विकल्पश्च सिद्धः / उशनस्शब्दस्य ऋदुशनसिति सेर्डा / उशना / उशनसौ / उशनसः / उशनसा। उशनोभ्याम् / 1 उष् इति षकारस्य 'नाम्यन्तस्था' इति सिद्धत्वे प्रक्रियालाघवार्थ षकारकरणम् // . 2 ननु पातेथुम्सुरिति उदनुबंधः कृतोऽस्ति, तेनापि प्रियपुंसीतरेत्यादि रूपत्रयं सेत्स्यति, किमत्रोदनुबंधेन ? / उच्यते। अव्युत्पत्त्याश्रयणं तदाऽत्रसूत्रे कृतस्योकारस्य फलम् / व्युत्पत्तौ तु फलमौणादिकस्य / यथा भवतु शब्दो भातर्डवतुरिति व्युत्पादितोऽपि सर्वादौ उदनुबंधः पठितोऽव्युत्पत्तिपक्षार्थम् /