SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 77 प्रकरण]. सिद्धहैमबृहत्पक्रिया. कारो 'रात्सः-२-१-९० ' इति यावत् / स्यादिविधौ चेति तु ' नोादिभ्यः२-१-९८ ' इति यावत् / पिपठीः / अत्र षत्वस्यासत्त्वात सकारस्य रुर्भवति / पिपठिषौ / पिपठिषः। पिपठिषम् / पिपठिषः। पिपठिषा। पिपठीया॑म् / पिपठीष्षु / पिपठीःषु / 370 रात्सः // 2 / 1 / 90 // पदान्ते वर्तमानस्य संयोगस्य संबंधिनो रेफात् परस्य सकारस्यैव लुक् स्यात् / चिकीर्षति इति विपि 'अत ' इत्यकारलोपे षत्वस्य परेऽसत्त्वात् सकारस्यैवानेन लोपः-चिकीः। चिकीर्षी / चिकीाम् / अरोः सुपीति नियमान्न विसर्गषत्वे-चिकीर्षु / पदस्येत्यनेनैव संयोगान्तलोपे सिद्धे नियमार्थमिदं सूत्रम् , रात्परस्य संयोगान्तस्य सस्यैव लोपो नान्यस्येति / तेन गृधेः स्पर्धेश्च यलपि द्वित्वे 'रिरौ च लुपि' इति पूर्वस्य रागमे 'आगुणावन्यादेः' इति दीर्घत्वे चाडागमे च सिद्धम् अजर्घाः अपास्पा इति, ऊ इत्यादि च / रादेव सस्येति तु विपरीतनियमो न / 'पुंवत्कर्मधारय ' इत्यत्र पुंवदिति निर्देशात् / पत्वस्यासिद्धत्वाद् रुत्वे विसर्गे च दोः। दोषौ / दोषः। दोषम् / दोषौ / शसादौ दन्तपादेति वा दोषन्नादेशे दोष्णः / दोषः / दोष्णा / दोषा / दोषभ्याम् / दोामित्यादि / विशेः सन्नन्तात् क्विपि षत्वस्यासिद्धत्वात् संयोगान्तलोपे यजसृजेति षत्वे धुटस्तृतीय इति डत्वे विरामे वा-विविट्-ड् / विविक्षौ / विविक्षः। विविड्भ्यामित्यादि। काष्ठं तक्ष्णोतीति विपि संयोगस्यादाविति कलोपे डत्वे टत्वे च काष्ठतट-ड् / काष्ठतक्षौ / काष्ठतड्भ्यामित्यादि / कथं मांसं पिपक्षति क्विप् मांसपिपक्, वचो विवक्षते वचोविवक् / कत्वस्य परस्मिँल्लोपेऽसिद्धत्वात् संयोगस्यादाविति न प्रवर्तते / तस्मात् संयोगान्तलोप एव / एवं विवक् / दिधक् / सुष्ठु पेसतीति सुपीः। सुपिसौ। सुपिसः / सुपिसा। सुपीया॑मित्यादि / एवं मुतूः / उकारानुबंधः श्रेयस् शब्दः। ऋदुदित इति नत्वे, न्समहतोरिति दीर्घ च श्रेयान् / 371 शिड्हेऽनुस्वारः // 13 // 40 // अपदान्ते वर्तमानानां नां स्थाने शिटि हकारे च परे अनुस्वार आदेशोऽनु स्यात् / श्रेयांसौ / श्रेयांसः / श्रेयसा / श्रेयोभ्याम् / हे श्रेयन् / नामिति बहुवचननिर्देशात् बृंहणमित्यत्र णत्वं दंश इत्यादौ अत्वं च बाधित्वाऽनेनानुस्वार एव भवति / शिट इति किम् / गम्यते / अपदान्त इत्येव / भवान् साधुः / अन्वित्येव / पिण्डि, शिण्ढि / अत्र पिशिषोहों तस्य
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy