________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. उपक्षीय / निरनुबन्धनिर्देशात् क्षिपश् हिंसायामित्येतस्य न भवति / पक्षित्यः / अस्यापि ग्रहणमित्यन्ये / 1186 ज्यश्च यपि // 4 / 176 // ज्या इत्येतस्य वेगश्च यपि परे टन्न स्यात् / प्रज्याय / उपज्याय / प्रवाय / उपवाय / 1187 व्यः // 4 / 177 // व्येगो यपि परे हन्न स्यात् / प्रत्याय। उपव्याय। योगविभाग उत्तरार्थः / स्यात् / संव्याय / संवीय / परिव्याय / परिवीय / निरपेक्षत्वेनान्तरङ्गत्वात् मागेव तो दीर्घत्वं न तु तोऽन्तः / समो नेच्छन्त्येके / तेन नित्यं संव्याय / / 1189 क्रमः क्त्वि वा // 4 / 1 / 106 // क्रमः परस्य धुडादौ क्त्वामत्यये वा दीर्घः स्यात् / क्रान्त्वा / क्रन्खा / धुटि इत्येव / क्रमिखा / ऊदितो वेति वेट् / प्रक्रम्येतत्र खन्तरङ्गमपि दीर्घत्वं बाधित्वा मागेव यप् / एतच्च ‘यपि चादो जग्ध ' इत्यत्र ज्ञापितमेव / 1990 यपि // 4 // 2 // 56 // एषां ( यभिरमिनमिगमिहनिमनीनां वनतेस्तनादीनां च ) धातूनामन्तस्य यपि परे लुक् स्यात् / 'वामः' इति वचनान्नान्तानामेवायं विधिः / हन्-प्रहत्य। मन्-प्रमत्य / वनति-प्रवत्य / तनादि-प्रतत्य / प्रसत्य। प्रक्षत्य / यपीति किम् / हन्यते / क्न्यते / तन्यते / 1191 वामः // 4 / 2 / 57 // एषां मकारान्तानां यपि प्रत्ययेऽन्तस्य लुग्वा स्यात् / प्रयत्य / प्रयम्य / विरत्य / विरम्य / प्रणत्य / प्रणम्य / आगत्य / आगम्य / एषामित्येव / उपशम्य / 1192 रुणम् चाभीक्ष्ण्ये // 4 // 48 // आभीक्ष्ण्यविशिष्टेन परकालेन तुल्यकर्तृके माकालेऽर्थे वर्तमानाद् धातोर्धातोः संबन्धे रुणम् चकारात् क्त्वा च स्यात् / भोज भोजं व्रजति / भुक्त्वा भुक्त्वा ब्रजति / पायं पायं गच्छति / पीला पीत्वा गच्छति / अग्रे भोज भोजं व्रजति / अग्रे भुक्त्वा भुक्त्वा व्रगति / अथ क्त्वारब्णमोहिस्वादिवत् प्रकृत्यर्थोपाधिद्योतने सामर्थ्य नास्तीति आभीक्ष्ण्याभिव्यक्तये द्विर्वचनं भवति / इह कस्मात् ख्णम् न-यदयं पुनः पुनर्भुक्त्वा व्रजति अधीते एव ततः परम् / आभीक्ष्ण्यस्य स्वशब्देनैवोक्तत्वात् / क्त्वापि तर्हि न पामोति / मा भूदाभीक्ष्ण्ये भाकाल्ये भविष्यति / वाधिकारेणैव पक्षे त्वामत्ययस्य सिद्धौ