________________ सिद्धहैमबृहत्ङक्रिया. [ उत्तरकृदन्त सेवित्वा / वत्तित्वा / भ्रंशित्वा / ध्वंसित्वा / बश्चित्वा। कथं कुटत् कुटित्वा ? 'कुटादेर्डिद्वदब्णित्' इति ङिद्वद्भावात् / सेडित्येव / कृत्वा / इष्ट्वा / शान्त्वा / 1178 स्कन्दस्यन्दः // 4 / 3 / 30 // स्कन्दिस्यन्दिभ्यां परः क्त्वा किद्वन्न स्यात् / स्कन्त्वा / स्यन्त्वा / प्रस्कन्ध / प्रस्यन्ध / केचित प्रस्कद्य प्रस्यथेति यः कित्त्वमिच्छन्ति / तन्मतसंग्रहार्थ क्त्वेति द्वितकारो निर्देशः। तकारादिः क्वेत्यर्थः / अनिडर्थे वचनम् / सेटि तु पूर्वसूत्रेण स्यन्दित्वेत्येव भवति / 1179 क्षुधक्लिशकुषगुधमृडमृदवदवसः॥४।३।३१॥ नेति निवृत्तम् / एभ्यः परः क्त्वा सेट् किद्वत् स्यात् / क्षुधित्वा / क्लिशित्वा / कुषित्वा / गुधित्वा / मृडित्वा / मृदित्वा / उदित्वा / उषित्वा / क्षुधेर्नेच्छन्त्यन्ये / क्त्वेति प्रतिषेधे 'वौ व्यञ्जनादेः सन् चायवः' इति विकल्पे च प्राप्ते वचनम् / 1180 हाको हिः क्खि // 4 / 4 / 14 / / ओहांक् इत्येतस्य तादौ किति क्त्वापत्यये परे हिरादेशः स्यात् / हित्वा / ककारो हांनिवृत्यर्थः। हात्वा / क्वीति किम् / हीनः / तीत्येव / प्रहाय / यलुपि-जहित्वा / द्वित्वे पूर्वदीर्घत्वमपीचन्ति एके / जाहित्वा / उभयत्रेटि आतो लुक् / / 1181 जूनश्चः क्वः // 4 / 4 / 41 // वश्विभ्यां परस्य क्त्वाप्रत्ययस्यादिरिट स्यात् / जरित्वा / जरीत्वा / व्रश्चित्वा / 'क्त्वा' इत्यनेनाकित्वान्न खत् / इति क्रैयादिकस्य ग्रहणम् / देवादिकस्य तु सानुबन्धस्य जीवा। अस्यैवेच्छन्त्यन्ये / ज़ इत्यस्य 'ऋवर्ण,यूणुगः कितः' प्रतिषेधे व्रश्चेरौदित्वाद विकल्पे प्राप्त वचनम् / 1182 ऊदितो वा // 4 // 4 // 42 // ऊदितो धातोः परस्य क्त्वाप्रत्ययस्यादिरिड् वा स्यात् / दान्त्वा / दमित्वा / शान्त्वा / शमित्वा / तान्त्वा / तमित्वा / धूत्वा / देवित्वा / स्यूत्वा / सेवित्वा / यमसिध्यत्योरमाप्तेऽन्येषां प्राप्ते विभाषा। 1183 लघोर्यपि // 4 / 3 / 86 // लघोः परस्य णेर्यपि परेऽयादेशः स्यात् / प्रशमय्य / प्रबेभिदय्य / लधोरिति किम् / प्रतिपाद्य गतः / वचनसामर्थ्यांदेकेन वणेन व्यवधानमाश्रीयते न तु भूतपूर्वन्यायः अत इत्यकरणात् / 1184 वानोः // 4 / 3 / 8 // आग्मोतेः परस्य णेर्यपि परेऽयादेशो वा स्यात् / प्रापय्य गतः / प्राप्य गतः। नुनिर्देशादिङादेशस्य न / अध्याप्य गतः। आप्लंण लम्भने इत्यस्यापीच्छन्त्यन्ये / 1185 क्षेः क्षी // 4 / 3 / 89 // क्षेपि परे क्षी आदेशः स्यात् / पक्षीय /