________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 889 क्खया याचिपाकालस्योक्तवात् / पक्षे याचिखापमयते / अपमातुं याचते / तुल्यकर्तृक इति किम् / चैत्रस्यासिनिमीलने मैत्रो हसति / चैत्रस्यापमाने मैत्रो याचते। 1174 प्राक्काले // 5 / 4 / 47 / / परकालेन धात्वर्थेन तुल्यकर्तृ के प्राकालेऽर्थे वर्तमानाद् धातोः धातोः संबन्धे क्खा वा स्यात् / आसिखा भुङ्क्ते / भुक्खा व्रजति / भुक्खा पुनर्भुङ्क्ते / स्नाला भुक्खा पीला व्रजति / पक्षे आस्यते भोक्तुम् इत्यपि भवति / तुल्यकतक इत्येव / भुक्तवति गुरौ शिष्यो व्रजति / प्राकाल इति किम् / भुज्यते पीयते चानेन / अथ यदनेन भुज्यते ततोऽयं पचति, यदनेनाधीयते ततोऽयं शेते इत्यत्र कथं क्खा न भवति ? उच्यते / यत्र यच्छब्देन सह ततः शब्दः प्रयुज्यते तत्र ततःशब्देनैव प्राक्कालताऽभिधीयते इत्युक्तार्थखात् क्खा न / यदनेन भुक्खा गम्यते ततोऽयमधीते इत्यत्र तु भोजनगमनयोः क्रमे क्खा गमनाध्ययनयोस्तु ततःशब्देन क्रमस्याभिधानात् गमेन भवति / प्राकाले इत्युत्तरत्र यथासंभवममिधानतोऽनुवर्तनीयम् / ___1175 जनशो न्युपान्त्ये तादिः क्त्वा // 1 / 3 / 23 // जकारान्ताद् धातोनशेश्च नकारे उपान्त्ये सति तकारादिः क्त्वा किद्वद्वा स्यात् / रक्त्वा / रक्त्वा / भक्त्वा / भक्त्वा। मक्त्वा / मक्त्वा / 'मस्जेः सः' इति नः। नष्ट्वा। नंष्ट्वा / नशो धुटीति नः / नीति किम् / भुक्खा / इष्ट्वा / उपान्त्य इति किम् / निक्खा क्त्वेति किम् / भक्ता / नंष्टा / नादिरिति किम् / विभज्य / अञ्जिवा / 1176 ऋत्तृषमृषकृशवञ्चलुश्चथफः सेट् // 4 / 3 / 24 // न्युपान्त्य इति विशेषणं थफान्तानां नान्येषां संभवव्यभिचाराभावात् / न्युपान्त्ये सति एभ्यो विहितः क्वा सेट किद्वद्वा स्यात् / ऋत् ऋतित्वा / अतित्वा / तृष्-तृषित्वा / तर्षित्वा / मृषच्-मृषित्वा / मर्पित्वा / कृश-कृशित्वा कर्शित्वा। वञ्च-वचित्वा / वञ्चित्वा / लुश्च-लुचित्वा लुश्चित्वा / श्रन्थ-श्रथित्वा श्रन्थित्वा / ग्रन्थ-ग्रथित्वा ग्रन्थित्वा / गुम्फ-गुफित्वा / गुम्फित्वा। ऋम्फ-ऋफित्वा, ऋम्फित्वा। न्युपान्त्य इत्येव / कुथकोथित्वा / पुथ-पोथित्वा / रिफ्-रेफित्वा / क्वेत्येव / ग्रथितः / ग्रथितवान् / सेडिति किम् / वञ्चू-वक्त्वा / मृष-मृष्ट्वा / ऊदिखात् क्त्वायां वेटौ विहितविशेषणाद् ऋफित्वेत्यत्र नलोपेऽपि कित्त्वाद् गुणो न / क्त्वेत्यनेन कित्त्वप्रतिषेधे प्राप्ते वचनम् / 1177 क्त्वा // 4 // 3 // 29 // धातोः परः क्त्वा सेट किन्न स्यात् / देवित्वा। 112