________________ 885. प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. वकः / बाहुलकात् कर्तरि / निपचन्त्यनेन निपक इत्यपि कश्चित् / भज्यतेऽनेनास्मिन्निति वा भगः / भगमिति बाहुलकात् क्लीबोऽपि घः। कषत्यस्मिन्निति कषः / एवमाकषः / निकषः / 1157 व्यञ्जनाद् घञ् // 5 // 3 // 132 // व्यञ्जनान्ताद् धातोः पुनाम्नि करणाधारे घञ् प्रत्ययः स्यात् / घस्यापवादः / विदन्त्यनेन विन्दति विन्दते वा वेदः। चेष्टतेऽनेन चेष्टो बलम् / एत्य पचन्त्यस्मिन्नित्यापाकः / आरामः। लेखः / बन्धः। नेगः / वेगः / रागः / रङ्गः / क्रमः / प्रासादः / अपामार्गः / नीमार्गः / 1158 अवात् तृस्तृभ्याम् // 5 / 3 / 133 // अवपूर्वाभ्यां तृस्तृभ्यां करणाधारयो 'नाम्नि घञ् स्यात् / अवतरन्त्यनेनास्मिन् वेति अवतारः / अवस्तृणन्त्यनेनास्मिनिति वा अवस्तारः / बहुलाधिकारादसंज्ञायामपि / अवतारो नद्याः / उत्पूर्वादपि / नद्युत्तारः / करणाधार इत्येव / अवतरः / केचित्तु संज्ञायामसंज्ञायां च भावेऽकर्तरि कारके च स्त्रो नित्यं तरतेस्तु विकल्पेन घनमिच्छन्ति / द्विवचनं करणाधार इति यथासंख्यनिवृत्त्यर्थम् / 1189 न्यायावायाध्यायोद्यावसंहारावहाराधारदारजारम् // 13 // 134 // स्वरान्तार्थ आरम्भः / एते शब्दाः पुनान्नि करणाधारयोघे प्राप्ते घन्ता निपात्यन्ते / निपूर्वस्येणो नीयतेऽनेनेति न्यायः / एत्य वयन्ति वायन्ति वा तत्रेति आवायः। अधीयतेऽनेनास्मिन् वाध्यायः। उद्युवन्ति तेन तस्मिन् वोद्यावः / संहरन्ति तेन संहारः / अवहरन्ति तेन तस्मिन् वा अवहारः। आध्रियते तत्रेत्याधारः। दीयन्ते एभिरिति दाराः / जीर्यतेऽनेनेति जारः। दारयन्तीति दाराः / जरयतीति जार इति कर्तरि केचिन्निपातयन्ति / 1160 उदकोऽतोये // 5 // 3 / 135 // उत्पूर्वादश्चतेः पुंनाम्नि करणाधारयोघं निपात्यते अतोये-न चेत् तोयविषयो धाबर्थः। जलं चेत् तेन नोदच्यत इत्यर्थः। तैलोदङ्कः। घृतोदङ्कः। अतोय इति किम् / उदकोदञ्चनः / 'व्यञ्जनान्ताद घञ्' इति सिद्धे तोये प्रतिषेधार्थ वचनम् / रूपाविशेषाद् घोऽपि न भवति / 1161 आनायो जालम् // 5 // 3 // 136 // आपून्नियतेः करणे पुंनाम्नि घञ् निपात्यते जालं चेद्वाच्यं स्यात् / आनयन्ति तेन आनायो मत्स्यानाम् / आनायो मृगाणाम् / 1162 खनो डडरेकेकवकघं च // 5 // 3 // 137 // खनेः पुंनान्नि करणापा