SearchBrowseAboutContactDonate
Page Preview
Page 894
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् सिद्धहैमबृहत्पक्रिया. 881 भावाकोरनः स्यात् / अन्वेषणा / एषणा। पिण्दैषणा / अनिच्छायामिति किम् / इष्टिः / कथं प्राणैषणा वित्तैषणा परलोकैषणा ? बहुलाधिकारात् / 1137 पर्यधेर्वा // 5 / 3 / 113 // पर्यधिपूर्वादिषेरनिच्छायां वर्तमानाद् भावाकोंः स्त्रियामनो वा स्यात् / पर्येषणा / परीष्टिः / अध्येषणा। अधीष्टिः / अधीष्टिरिति नेच्छन्त्यन्ये / ___1138 क्रुत्संपदादिभ्यः किम् / / 5 / 3 / 114 // क्रुधादिभ्योऽनुपसर्गपूर्वेभ्यः पदादिभ्यश्च समादिपूर्वेभ्यो धातुभ्यः स्त्रियां भावाकोः किए प्रत्ययः स्यात् / क्रुधेः क्रुत् / युधेः युत् / क्षुधेः क्षुत् / तृषेः तृट् / विषेः बिट् / रुषेः रुट् / रुजेः रुक् / रुचेः रुक् / शुचेः शुक् / मुदेः मुत् / मृदेः मृत् / गृ-गीः / त्रै-त्राः। दिशेः दिक् / सृजेः सक्। तथा पदेः संपद्। विपद् / आपद् / व्यापद् / प्रतिपद् / पढेंसंसत् / परिपत् / उपसत् / उपनिषत् / विदेः निवित् / शासेः प्रशीः / आशीः। श्रु-प्रतिश्रुत् / उपश्रुत् / जु-परित् / नहे. ट्रफानत् / वृषेः प्राट् / पुषेः विमुट् / वृतेः नीत् / उपात् / यतेः संयत् / इणः समित् / भृगः उपभृत् / इन्धेः समित् / क्रुधादिः संपदादिश्चाकृतिगणः / 1139 भ्यादिभ्यो वा // 5 // 3 // 115 // विभेत्यादिभ्यो धातुभ्यः स्त्रियां भावाकोः किप वा स्यात् / भीः / भोतिः / हीः / ह्रीतिः / लूः / लूनिः / भूः। भूतिः / कण्डः / कण्डूया। कृत् / कृतिः। भित् / भित्तिः। छित् / छित्तिः। तुत् / तुत्तिः / दृक् / दृष्टिः / नशेः नक् / नष्टिः / युजे; युक् / युक्तिः / ज्वरेः जूः / जूतिः / वरेः तूः / तूर्तिः / अवतेः ऊः। ऊतिः / त्रिवेः स्मूः / स्चूतिः। मवते: मूः / मूतिः। नौतेः नुत् / नुतिः। शकेः शक् / शक्तिः।। 1140 व्यतीहारेऽनीहादिभ्यो नः // 5 / 3 / 116 // व्यतिहरणं व्यतिहारः। परस्परस्य कृतमतिकृतिः। व्यतिहारविषयेभ्यो धातुभ्य ईहादिवर्जितेभ्यः स्त्रियां बः प्रत्ययः स्यात् / बाहुलकाद् भावे त्यादीनामपवादः। परस्परमाक्रोशनं व्यावक्रोशी / व्याक्रोशी / व्यावमोषी / व्यावहासी / व्यावलेखी / व्यातिचारी / व्यावची / व्यात्युक्षी / अनीहादिभ्य इति किम् / व्यतीहा। व्यतीक्षा / व्यतिपृच्छा / व्यवहृतिः। व्युत्युक्षेत्यप्येके / नित्यं 'अजिनोऽण् '-इति स्वार्थेऽण् वक्ष्यते। तेन केवलस्य प्रयोगो न भवति / ' श्वादिभ्यः' इति समावेशाभिधानात् व्यवक्रुष्टि-व्याक्रुष्टिरित्यपि भवति / स्त्रियामित्येव / व्यतिपाको वर्तते /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy