________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 879 1125 मृगयेच्छायामातृष्णाकृपाभाश्रद्धाऽन्तर्धा / / 5 / 3 / 101 // एते शब्दाः स्त्रियां निपात्यन्ते / तत्रेच्छा भाव एव / शेषास्तु भावाकोंः / अन्ये तु सर्वान् भाव एवानुमन्यन्ते। मृगयतेः शः शव् च क्यापवादो निपात्यते / मृगया। इच्छतेः शः क्याभावश्च / इच्छा / याचितृष्योः ननङौ / यात्रा। तृष्णा / क्रपेरङ रेफस्य च ऋकारः / कृपा / भातेरङ्। भा। श्रुत्पूर्वादन्तःपूर्वाञ्च दधातेर / श्रद्धा / अन्तर्धा / 1126 परेः मृचरेर्यः / 5 / 3 / 102 // परिपूर्वाभ्यां सूचरिभ्यां परः स्त्रियां यः प्रत्ययः स्यात् भावाक!ः। भाव इत्यन्ये / परिसर्या / परेरिति किम् / संसृतिः / चूतिः। 1127 वाटाट्यात् // 5 // 3103 // अटतेयङन्तान स्त्रियां यप्रत्ययो वा स्यात् भावाकोंः / भाव इत्यन्ये / अटाटया। पक्षे अः प्रत्ययः। अटाटा / अन्ये तु क्तिप्रत्ययबाधनार्थमटतेरयङन्तस्य यपत्ययं द्विवचनं पूर्वदीर्घत्वं च निपातयन्ति / अटनमटाव्या। 1128 जागुरश्च // 5 // 3 // 104 // जागर्तेः स्त्रियामः प्रत्ययो यश्च स्याद् भावाकोंः / भाव इत्यन्ये / जागरा / जागर्या / 1129 शंसिप्रत्ययात् // 5 / 3 / 105 // शंसेः प्रत्ययान्तेभ्यश्च धातुभ्यो भावाकोः स्त्रियामः प्रत्ययः स्यात् / प्रशंसा / गोपाया / ऋतीया / मीमांसा / कण्डूया / लोलूया / चिकीर्षा / पुत्रकाम्या / पुत्रीया / गवा / गल्भा / श्येनाया। पटपटाया। शंसूः क्तेऽनिट् इति वचनम् / 1130 क्तेटो गुरोर्व्यञ्जनात् // 5 / 3 / 106 // तस्येट् यस्मात् स क्तेट् / क्तेटो गुरुमतो व्यञ्जनान्ताद् धातोर्भावाकोंः स्त्रियामः प्रत्ययः स्यात् / ईहा / ऊहा। ईक्षा / उक्षा / कुण्डा। हुण्डा / शिक्षा / भिक्षा / व्यतीहा / व्यतीक्षा / क्तेट इति किम् / सस्तिः / ध्वस्तिः / आप्तिः / दीप्तिः / अक्तिः। राद्धिः। चायअपचितिः / / स्फुर्छा, स्फूर्तिः / मुर्छा, मूर्तिः / गुरोरिति किम् / स्फुर-स्फूर्तिः। निपठितिः / व्यञ्जनादिति किम् / संशीतिः / 1131 षितोऽङ् // 5 / 3 / 107 // षिद्भ्यो धातुभ्यो भावाकोः स्त्रियामङ् प्रत्ययः स्यात् / पचा / क्षमा / शान्तिरिति तु क्षाम्यते। घटा / खरा। प्रथा। व्यथा / जरा / 'ऋवर्णदृशोऽङि' इति गुणः / डकारो डिस्कार्यार्थः /