________________ 878 सिद्धहैमबृहत्मक्रिया. [ उत्तरकृदन्तं 1118 स्थो वा // 5 // 3 // 96 // तिष्ठतेर्भावेऽर्थे स्त्रियां तिर्वा स्यात् / पस्थितिः। उपस्थितिः। वावचनादपि / आस्था / व्यवस्था / संस्था / पूर्ववदङोऽपवादः। 1119 अपाचायश्चिः क्तौ // 4 / 2 / 66 // अपपूर्वस्य चायतेः क्तिप्रत्यये चिरादेशः स्यात् / अपचितिः / हादो हदिति हादेशे हृत्तिः। 1120 तेर्ग्रहादिभ्यः // 44 // 33 // ग्रहादिभ्य एव परस्य स्ताधशितस्तेरादिरिट् स्यात् / तेरिति सामान्येन क्तेस्तिको वा ग्रहणम् / निगृहीतिः। अपस्निहितिः। निकुचितिः / निपठितिः। उदितिः / भणितिः / रणितिः / मथितिः / लिखितिः। कम्पितिः / अन्दोलितिः। बहुवचनमाकृतिगणार्थम् / तेहादिभ्य एवेति नियमादन्यत्र न / शान्तिः / वान्तिः। दीप्तिः। ज्ञप्तिः। सस्तिः / ध्वस्तिः / विकः खल्वपि। तन्तिः / सन्तिः / कण्डूतिः / णौ, पाक्तिः। याष्टिः / प्रज्ञप्तिः। तेरेव ग्रहादिभ्य इति विपरीतनियमो न / उत्तरत्र ग्रहेः परोक्षायामिटो दीर्घनिषेधात् / 1121 आस्यटिव्रज्यजः क्यप् // 6 // 3 / 97 // एभ्यः परो भावेऽर्थे स्त्रियां क्यप् प्रत्ययः स्यात् / आस् आस्या / अट अटया। वृथाटया खलु सा तस्याः / व्रज् व्रज्या / यज् इज्या / ककारः कित्कार्यार्थः / पित्करणमुत्तरत्र तागमार्थम् / 1122 भृगो नाम्नि // 5 / 3 / 98 // भृगः परो भावेऽर्थे स्त्रियां नाम्नि संज्ञायां क्यप् प्रत्ययः स्यात् / भरणं भृत्या / नाम्नीति किम् / भृतिः / भाव इत्येव / भ्रियत इति भायों वधूः। 1123 समजनिपनिषदशीसुविदिचरिमनीणः // 5 / 3 / 99 // योगविभागाद् भाव एवेति निवृत्तम् / एभ्यः परो नाम्नि भावाकोः स्त्रियां क्यप स्यात् / सम-समजन्त्यस्यामिति समज्या। निपनिषदेति संहितानिर्देशात् पतेः पदेश्च ग्रहणम् / निपतन्त्यस्यामिति निपत्या। निपद्या / निषद्-निषदनं निषीदन्त्यस्यामिति निषद्या। शी-शेरतेऽस्यामिति शय्या। मुग्-सवनं सुन्वन्त्यस्यामिति वा सुत्या / विद्-वेदनं विदन्ति तस्यां तया वा हिताहितमिति विद्या / चर् चरणं चरन्ति अनयेति वा चर्या / मन् मननं मन्यतेऽनयेति वा मन्या / इण-अयनमेत्यनयेति वा इत्या / नाम्नीत्येव / संवीतिः। निपत्तिः / निपत्तिः। 1124 कृगः श च वा // 5 / 3 / 100 // करोतेर्भावाकोंः स्त्रियां शः प्रत्ययो वा स्यात् / चकारात् क्यप् च / क्रिया / कृत्या / पक्षे कृतिः। क्रियेति यदा भावकर्मणोः शस्तदा मध्ये क्यः / यदा त्वपानादौ शस्तदा क्यो नास्तीति रेरिकारस्येयादेशः।