________________ सिद्धहैमबृहत्प्रक्रिया, [ उत्तरकृदन्त प्रस्तारः। नयप्रस्तारः। अयज्ञ इति किम् / बर्हिष्मस्तारः। समासेऽसमस्तस्येति षत्वम् / 1091 वेरशब्दे प्रथने // 5 / 369 // प्रथनं विस्तीर्णता / वेः परात् स्तृणातेरशब्दविषये प्रथनेऽभिधेये घञ् स्यात् / विस्तारः पटस्य / प्रथन इति किम् / तृणस्य विस्तरः। छादनमित्यर्थः / अशब्द इति किम् / अहो द्वादशाङ्गस्य विस्तरः। 1092 छन्दोनानि // 5370 // छन्दः पद्यो वर्णविन्यासः / विपूर्वात् स्तृणातेश्छन्दोनाम्नि विषये घञ् स्यात् / विष्टारपङ्क्तिः। केचित्तु वेरन्यतोऽपीच्छन्ति / आस्तारपङ्क्तिः / प्रस्तारपङ्क्तिः छन्दोनाम / 1093 क्षुश्रोः // 5 / 371 // क्षौतेः शृणोतेश्च विपूर्वाभावाकोंर्घञ् स्यात् / विक्षावः / विश्रावः। वेरित्येव / क्षवः / श्रवः / 1094 न्युदो ग्रः // 5 // 3 // 72 // न्युद्भ्यां पराद गिरतेणातेर्वा भावाकओर्घञ् स्यात् / निगारः / उद्गारः / न्युद इति किम् / गरः। संगरः। __ 1095 किरो धान्ये // 5 // 3 // 73 // न्युत्पूर्वात् किरतेर्धान्यविषये धाबर्थे वर्तमानाद् भावाकोंर्घञ् स्यात् / निकारो धान्यस्य / उत्कारो धान्यस्य / राशिरित्यर्थः / धान्य इति किम् / फलनिकरः / पुष्पोत्करः / 1096 नेर्वः // 5 // 3 // 74 // निपूर्वात् वृणोतेāणातेर्वा धान्यविशेषेऽभिधेये भावाकोंर्घञ् स्यात् / नित्रियन्त इति नीवारा नाम ब्रीहिविशेषाः। 'घव्युपसर्गस्य बहुलम्' इति दीर्घवम् / धान्य इत्येव / निवरा कन्या / स्वभावादलन्तोऽप्ययं स्त्रियां वर्तते / क्तिस्तु बहुलाधिकारान्न / 1097 इणोऽभ्रेषे // 5 / 3 / 75 / / स्थितेरचलनमभ्रेषः। निपूर्वादिणोऽभ्रषविषयेऽर्थे वर्तमानाद् भावाकोंर्घञ् स्यात् / शास्त्रलोकप्रसिद्धयादिना नियतमयनं न्यायः / अभ्रेष इति किम् / न्ययं गतश्चौरः। 1098 परेः क्रमे / 5 / 3 / 76 // क्रमः परिपाटी / परिपूर्वादिणः क्रमविषयेऽर्थे वर्तमानाद् भावाकळघञ् स्यात् / तव पर्यायो भोक्तुम्। मम पर्यायो भोक्तुम्। क्रमेण पदार्थानां क्रियासंबन्धः पर्यायः / क्रम इति किम् / पर्ययः स्वाध्यायस्य / अतिक्रम इत्यर्थः / विपर्ययो मतेः, अन्यथाभवनमित्यर्थः।। 1099 व्युपाच्छीङः // 5 / 3 / 77 // व्युपाभ्यां पराच्छीङो भावाकोंर्घञ् स्यात् क्रमे-क्रमविषयश्चेद् धात्वर्थः / तव राजविशायः। मम राजोपशायः। क्रमप्राप्तं पर्यायसाध्यं शयनमुच्यते / अन्ये तु शयितुं पर्याय उच्यते इत्याहुः / क्रम इति