________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. संग्राहो मल्लस्य / अहो मौष्टिकस्य संग्राहः / मुष्टेर्दाढर्यमुच्यते। मुष्टाविति किम् / संग्रहः शिष्यस्य / 1081 युदुद्रोः॥५३॥५९॥ संपूर्वेभ्य एभ्यो भावाकोंर्घञ् स्यात् / संगावः। संदावः / संद्रावः / सम इत्येव / विद्रवः / उपद्रवः / 1082 नियमानुपसर्गाद् वा // 5 // 3 / 60 // अविद्यमानोपसर्गान्नयतेयुद्द्रोश्च भावाकोंर्घञ् वा स्यात् / नयः। नायः / यवः / यावः। दवः / दावः / द्रवः / द्रावः / अनुपसर्गादिति किम् / प्रणयः / 1083 चोदः // 5 / 3 / 61 // उत्पूर्वान्नयते वाक!र्वा घञ् स्यात् / उन्नायः, उन्नयः। 1084 अवात् // 5 // 3 / 62 // अवपूर्वान्नयतेर्भावाकीर्घ स्यात् / अवनायः॥ 1085 परे ते // 5 / 3 / 63 // परिपूर्वान्नयते तविषये धावर्थे वर्तमानाद् भावाकोंर्घञ् स्यात् / परिणायेन शारान् हन्ति / समन्तान्नयनेनेत्यर्थः। द्यूत इति किम् / परिणयः कन्यायाः। 1086 भुवोऽवज्ञाने वा // 5 // 3 // 64 // परिपूर्वाद् भवतेरवज्ञानेऽर्थे वर्तमा. नाद् भावाकोंर्घ वा स्यात् / अवज्ञानमसत्कारपूर्वकोऽवक्षेपः। परिभावः / परिभवः / अवज्ञान इति किम् / समन्ताद् भवनं परिभवः / / __ 1087 यज्ञे ग्रहः // 5 // 3 // 65 // परिपूर्वाद् अहेर्यज्ञविषये प्रयोगे भावाकोंर्घञ् स्यात् / पूर्वपरिग्राहः / उत्तरपरिग्राहः / वेदेर्यज्ञाङ्गभूताया ग्रहणविशेष एता. भ्यामभिधीयते / यज्ञ इति किम् / परिग्रहः कुटुम्बिनः। 1088 संस्तोः // 5 // 3 // 66 // संपूर्वात् स्तोते वाकऊर्यज्ञविषये घञ् स्यात् / (संस्तुवन्त्यत्रेति संस्तावश्छन्दोगानाम् / समेत्य स्तुवन्ति छन्दोगा यत्र देशे स देशः संस्ताव उच्यते / यज्ञे इत्येव / संस्तवोऽन्यदृष्टे / 1089 प्रात्सगुस्तोः // 53 // 67 // प्रात्परेभ्यः स्रवत्यादिभ्यो भावाकोंर्घञ् स्यात् / प्रस्रावः। प्रद्रावः / प्रस्तावः / प्रादिति किम् / स्रवः / द्रवः। स्तवः / कथं स्रावः ? बहुलाधिकारात् / 1090 अयज्ञे स्त्रः॥॥३६८॥ प्रपूर्वात् स्तृ इत्येतस्मात् धातोर्भावाकोंघंञ् स्यात् अयज्ञे-न चेत् यज्ञविषयः प्रयोगः। प्रस्तारः / मणिप्रस्तारः / विमान 110