________________ .872 सिद्ध हैमहत्यक्रिया. [ उतरकृदन्त अनुपसर्गादित्येव / प्रकाणः / प्रयामः / प्रहासः / विष्वाणः / अमाप्तविभाषेयम् / 1071 आङो रुप्लोः // 5349 // आङः पराभ्यां रुप्लुभ्यां भावाकोरल् वा स्यात् / आरवः / आरावः। आप्लवः / आप्लावः / आङ इति किम् / विरावः / विप्लवः / रौतेपनि प्लवतेरलि नित्यं प्राप्ते विकल्पः।। 1072 वर्षविघ्नेऽवाद् ग्रहः // 5 // 3 // 50 // अवपूर्वाद् अहेवर्षविघ्ने वाच्ये भावाकोरल् वा स्यात् / अवग्रहः / अवग्राहः / वृष्टेः प्रतिबन्ध इत्यर्थः / वर्षविघ्न इति किम् / अवग्रहः पदस्य / अवग्रहोऽर्थस्य / / 1073 प्रादश्मितुलासूत्रे // 5 // 3 // 51 // प्रपूर्वाद् ग्रहे रश्मौ तुलासूत्रे चार्थे भावाकोरल् वा स्यात् / प्रगृह्यत इति प्रग्रहः ग्राहः, अश्वादेः संयमनरज्जुस्तुलासूत्रं चोच्यते / अन्यस्तु प्रग्रहः। . 1074 गो वस्त्रे // 5 // 3 // 52 // प्रपूर्वाद् वृणोतेर्वस्त्रविशेषे वाच्ये भावाकओरल् वा स्यात् / प्रवृण्वन्ति तमिति प्रवरः, पावारः, 'घन्युपसर्गस्य बहुलम्' इति दीर्घः। अन्ये तु पाङ्पूर्व एव वृणोतिः स्वभावाद् वस्त्रविशेषे वर्तते, तेन प्रावारः, पावर इति भवति / वस्त्र इति किम् / प्रवरो यतिः। 1075 उदः श्रेः॥५॥३॥५३॥ उत्पूर्वाच्छ्रे वाकोरल्या स्यात् / उच्छ्या। उच्छ्रायः / नित्यमलि प्राप्ते विकल्पः। 1076 युपूद्रोर्घञ् // 5 // 3 // 54 // वेति निवृत्तम् पृथग्योगात् / उत्पूर्वेभ्य एभ्यो भावाकोंर्घ स्यात् / अलोऽपवादः / उद्यावः / उत्पावः / उद्मावः / 1077 ग्रहः // 5 // 3 // 55 // उत्पूर्वाद् ग्रहे वाकत्रोंर्घ स्यात् / अलोऽपपादः / उद्ग्राहः / उद इत्येव / ग्रहः, विग्रहः। 1078 न्यवाच्छापे // 5 // 6 // 56 // न्यवाभ्यां पराद् ग्रहेः शापे आक्रोशे गम्यमाने भावाकोंर्घञ् स्यात् / निग्राहो ह ते वृषल भूयात् / अवग्राहो ह ते नाल्म भूयात् / शाप इति किम् / निग्रहश्चौरस्य / अवग्रहः पदस्य / 1079 प्राल्लिप्सायाम् // 5 // 3 // 55 // प्रपूर्वाद् ग्रहेलिप्सायां गम्यमानायां भावाकोंर्घ स्यात् / पात्र ग्राहेण चरति पिण्डपातार्थी भिक्षुः / स्रुवस्य प्रग्राहेण चरति दक्षिणार्थी द्विजः / लिप्सायामिति किम् / सुवस्य प्रग्रहः। 1080 समो मुष्टौ // 5 // 3 // 58 // संपूर्वाद् अहेर्मुष्टिविषये धावणे भावाकओपन स्यात् / मुष्टिरछुलिसंनिवेशो न परिमाणम् / तत्र 'माने' इत्येक सिद्धत्वात् /