________________ प्रकरणम्] सिद्धहैमबृहत्यक्रिया. 865 रूपविधिना णकोऽपि भविष्यतीति चेदेवं तर्हि असरूपविधिना तृजादयो मा भूवन्निति पुनर्णकज्विधानम् / तेनौदनस्य पाचको व्रजति पक्ता व्रजति पचो व्रजति विक्षिपो व्रजतीत्यादि न भवति। ___ 1028 क्त्वातुमम् भावे // 5 // 2 // 13 // वेति निवृत्तम् / क्वा तुम् अम् इत्येते प्रत्यया भावे धात्वर्थमात्रे वेदितव्याः / कृत्वो व्रजति / कर्तुं व्रजति / कारं कारं व्रजति / चौरंकारमाक्रोशति / अतिथिवेदं भोजयति। 1029 कालवेलासमये तुम्वावसरे // 5 / 4 / 33 // कालवेलासमयशब्देधूपपदेषु अवसरे गम्यमाने धातोस्तुम् प्रत्ययो वा स्यात् / कालो भोक्तुम् / वेला भोक्तुम् / समयो भोक्तुम् / वावचनाद् यथाप्राप्तं च / कालो भोक्तव्यस्य / ऊर्ध्व मुहूर्तात् कालो भोक्तुम् / ऊर्चे मुहूर्ताद् भोक्तुं स्म कालः / अङ्ग स्म राजन् भोक्तुं काल इत्येतेषु परत्वात् तुमेव / अवसर इति किम् / कालः पचति भूतानि / कालोऽत्र द्रव्यं न त्ववसरः। 1030 शकधृषज्ञारभलभसहार्हग्लाघटास्तिसमर्थार्थे च तुम् // 5 // 4 / 90 // शक्याद्यर्थेषु धातुषु समर्थार्थेषु नाममु च चकारादिच्छार्थेषु धातुषूपपदेषु कर्मभूताद्धातोस्तुम् प्रत्ययः स्यात् / शक्नोति पारयति वा भोक्तुम् / धृष्णोत्यध्यवस्यति वा . भोक्तुम् / जानाति वेत्ति वा भोक्तुम् / आस्मते प्रक्रमते वा भोक्तुम्। लभते विदते * वा भोक्तुम् / सहते क्षमते वा भोक्तुम् / अर्हति प्रामोति वा भोक्तुम् / ग्लायति * म्लायति वा भोक्तुम् / घटते युज्यते वा भोक्तुम् / अस्ति विद्यते वा भोक्तुम् / / समर्थोऽलं प्रभवति ईष्टे वा भोक्तुम् / समर्थार्थप्रतीतावपि भवति / द्रष्टुं चक्षुः योद्धं धनुः / शक्त्या भुज्यते सामर्थ्येन भुज्यते इत्यादौ वनभिधानान्न भवति / इच्छार्थेषुइच्छति भोक्तुम् / वाञ्छति भोक्तुम् / वष्टि भोक्तुम् / अभिलषति भोक्तुम् / : समर्थार्थत्वादेव सिद्धे शकग्रहणमसमर्थार्थम् / कर्मण इति च सामर्थ्याच्छकादिष्वईपर्यन्तेषु इच्छार्थेषु चोपपदेषु सत्सु संबन्धनीयम् / अन्ये तु शकादिषु घटान्तेषु स्वरूपोपदेष्वेवेच्छन्ति न तदर्थेषु / अतादर्थ्यार्थमक्रियोपपदार्थ चेदं प्रस्तूयते / 1031 कर्मणोऽण् // 5 // 3 // 14 // क्रियायां क्रियार्थायामुपपदे कर्मणः पराद् वर्त्यर्थे वर्तमानाद् धातोरण प्रत्ययः स्यात् / कुम्भकारो व्रजति / काण्डलावो व्रजति। कर्मणोऽण इति सामान्येन विहितोऽण णकचाऽनेन बाध्येतासरूपविधिश्च नास्तीति पुनर्विधीयते / सोऽपवादत्वाग्णकचं बाधते / परत्वात् सामान्यस्याणो बाधकान् 109