SearchBrowseAboutContactDonate
Page Preview
Page 870
Loading...
Download File
Download File
Page Text
________________ उणादिमकरणम् ] सिद्धहैमबृहत्मक्रिया. 857 सीम् अमर्षपादपूरणयोः / क्रमिगमिक्षमेस्तुमाचातः / / 942 // एभ्यस्तुम् प्रत्ययोऽकारस्य चाऽऽकारः स्यात् / क्रमू पादविक्षेपे / क्रान्तुं गमनम् / गम्लं गतौ / गान्तुम् पान्थः / क्षमौषि सहने। क्षान्तुं भूमिः। तुमर्थश्च सर्वत्र / गृपृदुर्विधुर्विभ्यः विप् // 943 // एभ्यः किए मत्ययः स्यात् / गृश् शब्दे / गीः वाक् / पृथु पालनपूरणयोः / पूः नगरी / दुर्वै धुर्वै हिंसायाम् / दूः देहान्तरवयवः / धूः शकटाङ्गम् आदिश्च / / वाारौ // 944 // एतौ किप्प्रत्ययान्तौ निपात्येते / तृणोतेदृद्धिश्च / वाः पानीयम् / कर्मणि दश्च धाखादिः / वृण्वन्ति तामिति द्वाः द्वारम् / हूँ वरणे इत्यस्य च णिगन्तस्य रूपम् / प्रादतेरर् // 945 // प्रपूदित सातत्यगमने इत्यस्मादर् प्रत्ययः स्यात् / प्रातः प्रभातम् / सोरते क् च // 946 // सुपूर्वाक् गतावित्यस्मादर् प्रत्ययो धातोश्च लुक् स्यात् / स्वः स्वर्गः। . पूसन्यमिन्यः पुनसनुतान्ताश्च // 947 / पूग्य पवने, षण् भक्तौ अम गतावित्येतेभ्योऽर् प्रत्ययः स्यात् यथासंख्यं च पुन् सनुत् अन्त् इत्यादेशा एषां स्युः / पुनः भूयः / सनुतः कालवाची / अन्त: मध्ये / चतेरुर् 948 // चतेग याचने इत्यस्मादुर् प्रत्ययः स्यात् / चखारः संख्या। चखारि / चतस्रः। दिवेर्डित् // 949 // दिवूच् क्रीडादावित्यस्मात् डिदिक् प्रत्ययः स्यात् / यौः स्वर्गः अन्तरिक्षं च / दिवौ / दिवः। विशिविपाशिभ्यां किए // 950 / / आभ्यां किप् प्रत्ययः स्यात् / विशंत् प्रवेशने / विशः प्रजाः। विट वैश्यः पुरीषं अपत्यं च / पशण बन्धने, विपूर्वः / विपाशयति स्म वसिष्ठमिति विपाट नदी। __ सहेः षष् च 951 // पहि मर्षणे इत्यस्मात् किप् प्रत्ययः षष् चास्यादेशः स्यात् / षट् संख्या। ___ अस् // 952 // सर्वधातुभ्यो बहुलमस् प्रत्ययः स्यात् / तपं संतापे / तपः संतापः माघमासः निर्जराफलं चानशनादि / मुष्ठु तपतीति सुतपाः / एवं महातपाः। 104
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy