SearchBrowseAboutContactDonate
Page Preview
Page 867
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्पक्रिया. [ कृदन्ते पलं विशरणगत्यवसादनेषु / सद्म गृहम् / विशंत प्रवेशने / वेश्म गृहम् / हिंट गतिवद्धयोः। हेम सुवर्णम् / छदण अपवारणे / छद्म माया / दीडच क्षये, दें पालने वा। दाम रज्जुः माता च / दुधांग्क् धारणे च / धाम स्थानं तेजश्च / ष्ठांग गतिनिवृत्तौ / स्थाम बलम् / डुंग्ट अभिषबे / सोमा यज्ञः पयो रसः चन्द्रमाश्च / गतौ / अय्म संग्रामः। तक् हसने / तक्मा रतिः आतपः दीपश्च / हुंक् दानादनयोः / होम हव्यद्रव्यम् अग्निहोत्रशाला च / धुंग धारणे। धर्म पुण्यम् / विपूर्वात् विधर्मा अहितः वायुः व्यभिचारश्च / ध्यें चिन्तायाम् / ध्याम ध्यानम् / / - कुष्युषिमृपिभ्यः कित् // 912 // एभ्यः कित् मन् प्रत्ययः स्यात् / कुपथ् निष्कर्षे / कुष्म शल्यम् / उषू दाहे / उष्मा दाहः / मृप्लं गतौ। मृप्मा सर्पः शिशुः यतिश्च / ___ वृंहेर्नोऽच्च / / 913 // दृहु शब्दे इत्यस्मात् मन् प्रत्ययः स्यात् नकारस्य चाकारः। ब्रह्म परं तेजः अध्ययनं मोक्षः / बृहत्त्वादात्मा / ब्रह्मा भगवान् / - व्येग एदोतौ च वा // 914 // व्यंग् संवरणे इत्यस्मात् मन् प्रत्यय एदेतो चान्तादेशौ वा स्याताम् / व्येम वस्त्रम् / व्येमा संसारः कुविन्दभाण्डं च / व्योम नमः / पक्षे, व्याम न्यग्रोधाख्यं प्रमाणम् / स्यतेरी च वा // 915 // पोंच अन्तकर्मणि इत्यस्मात् मन् प्रत्यय ईकारश्चान्तादेशो वा स्यात् / सीमा आघाटः / पक्षे, साम पियवचनं वामदेव्यादि च / सात्मन्नात्मन्वेमन्रोमन्लोमन्ललामन्नामन्पाप्मन्पक्ष्मन्यक्ष्मन्निति / / 916 // एते मन्प्रत्ययान्ता निपात्यन्ते / स्यतेस्तोऽन्तश्च / सात्म अत्यन्ताभ्यस्तं प्रकृतिभूतम् अन्तकर्म च / अतेः दीर्घश्च / आत्मा जीवः / वेग आखाभावश्च / वेम तन्तुबायोपकरणम् / रुहेल्क् च / रोम तनूरुहम् / लत्वे-लोम तदेव / क्लमेरोच्च / क्लोम शरीरान्तरवयवः / लातेर्द्वित्वं च / ललाम भूषणादि / नमेरा च / नाम संज्ञा कीर्तिश्च / पातयतेस्तः प् च / पाप्मा पापं रक्षश्च / पञ्चेः कः षोऽन्तो नलोपश्च / पक्ष्म अक्ष्यादिलोम / यस्यतेः यक्षिणो वा यक्ष्मा रोगः / इतिकरणात् तोक्मरुक्मादयो भवन्ति / .: हृजनिभ्यामिमन् // 917 // आभ्यामिमन् प्रत्यय: स्यात् / हूंग हरणे / हस्मिा पापविशेषः मृत्युः वायुश्च / जनैचि मादुर्भावे / जनिमा धर्मविशेषः संसारश्च /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy